________________
. अलकारकौस्तुभः । हेतुरूपक्रियाऽभावे फलं यत् स्यादिभावना (२२)॥२०१काविभावनानामाऽलङ्कारः। फलं फलप्राकव्यम् । अभावे निषेधे (ढ) । यथा- प्रियालोके राधा कुसुमचयने कौतुकवतो
धुनौते सत्रासं करतल मदष्टाऽपि मधुपैः । अखिनाऽपि वान्त्याऽश्रयति भुजयाऽलीभुजशिरः
पराहत्ता पश्यत्यधृतवसनाऽपि वनतिभिः (ढ) ॥ १८ विशेषोक्तिः(२३) कारणेषु सत्सु कार्यस्य नोदयः ॥२७२काविशेषोक्तिनामालङ्कारः । -यथा
उदेतौन्दुः पूर्णों वहति पवनश्चन्दनवनात्
कुइकण्ठः कण्ठात् कलमविकलं निर्गमयति । वक्तुमिष्टमा यथाऽत्रोदाहरणे सख्या: कृष्ण प्रीत्यतिशयम हे सखि ! निदये श्रीकृष्णे त्वया प्रीतिः कथं कृते ति यो निषेधः स एवाक्षेपः। किं मणिष्याम इति वक्ष्यमाणत्वेनाक्षेप उक्तः। हिमकरश्चन्द्रस्तस्य किरणानामासारो धारासम्पात:, घनसारश्चन्दनः, गन्धसार: सुगन्धिपदार्थमात्नम्। तां मम सखीम्। त्वयि निर्दयत्वेन प्रसिद्धे एभिस्तखया दाहकैः पूर्व प्रोक्तः किं प्रयोजनमित्यर्थः, यत्रोक्त त्वेनाक्षेप उक्तः।
हेविति-तथा च कारणाभावे कार्योत्पत्तिविभावनेत्यर्थः। वृन्दावनमध्ये स्थिता औराधाऽकस्मात्तत्र श्रीकृषा दर्शने सति पुष्यावचयने कौतुकवती प्रोतर्थः। भ्रमरैरदशाऽपि सवासं यथा सप्रात्तथा भ्रमरविद्रावणार्थ करतलं कम्पति। अत्र नमरदंशनरूपकारणं विनैव कार्यस्य करतलकम्यनसनोत्पत्तिः। श्रमजन्यखेदरूप कारणं विनव भ्रमरदूरीकरणार्य सुनया सखीस्कन्वयति। व्रततिमिलताकण्टकैः। परात्ता सती पृष्ठदेशं पश्यति । प्रथमतोऽकस्मात् काम्तमेलने सति नायिकायाः स्वभाव एवायमित भावः ।
(ड) विलक्षण इति गुणेन दोघेण चेति वृत्तिः। साम्योद्देश पुरःसरं यत्र वैषम्योद्घोषण एव तात्पर्य तत्रैवायमल कारः। एतेन 'उपमेयस्याधिक्य एव व्यतिरेक' इति मन्मटादिमतं प्ररक्तम् । मम्मटमतमनुसरन्तो रसगङ्गाधरकृतश्चन्द्रिकायाम अत्यन्तासारतया तु नानुवादमहतोत्यपरम्यत' इति सोत्प्रासकटक्तिपूर्व विध्वस्ताः। एवमप्यापाततो गुरुमम्मप्रकाशिन्यां नागोजीमा। यत् 'उपमानादुपमेयसनापकर्घ उपमैवेति केचिदर्वाचस्तत्रेदं वक्तव्यं नान प्रकृत उपमायामिव साम्यवाचने तात्पर्यम्, अपि तु वैषम्यप्रकटन एव । इयोरुत्कर्षापकर्षति-अन कारिकायां यतिभङ्गः स्फुटः। ___ (1) बाक्षेप इति सामान्यतो योगरूपं नाम, अप्रस्तुतप्रशंसादावर्थालङ्कारान्तरे. ऽप्याक्षिप्तमर्थमेव प्रमाणीकृत्य विचित्तियवस्थितेर्घटकत्वात्। निषेध इति निषेधाभास इति