SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ अष्टमः किरणः। पत्र तुल्यार्थे वतिः-'दान' कर वारणा' दिशन्दा निष्टाः । हरवन तनु शिवोऽयं रविवन कुमुहतीग्ल पनः । शशिवनाप्यनवस्थित कलाकलापः स एष सखि कष्ण: । ८४ अत्रापि तुल्यार्थे वति:-'तनुशिबा' दयः शब्दाः श्लिष्टाः । राधाऽश्लेषादिषु सदा निरतः सततोदयः । पूर्ण कलाभिरनिशं जिग्ये कृष्ण ! सुधाकरम् ॥ ८५ अत्राक्षिप्तोपमा। 'राधा'दिशब्दा: श्लिष्टाः-इत्यादयोऽनुसन्धेयाः । आपो(२१) वक्तु मिष्टस्य यो विशेषविवक्षया । निषेधो वक्ष्यमाणत्वेनोक्त वेन च स विधा (ढ)॥२७०काआक्षेपनामाऽलङ्कारः । क्रमेणोदाहरणेदुर्लील ! लीलया त्वं हरसि कटाक्षेण जीवितं सुदृशाम् । अविमृष्यकारिणीनामुचितमिदं किं भणियामः ॥ ८६ हिमकरकिरणासारो घनसारो गन्धसारोऽपि । ' तव विरहे निर्दयता दहति किम भिस्त्वयि प्रोक्तः ॥ ८७ अयं श्रीकृष्णो महादेववन्न तनुशिवः तनौ देहैं शिवा दुर्गा यस्य तथाभूतः, अईनारीश्वरो यथा महादेवस्तथाभूतो नेत्यर्थः । श्लेघेण तनु कृशं शिवं कल्याणं यस्य तथाभूतो न, अपि तु बृहत् कल्याण विशिष्ट इत्यर्थः। तथा सूर्यवन्न कुसुदतीग्लपनः, अपि तु कुसुहतीनां हकरः, श्लेघेण कौ एथियां सत् प्रीतिर्विद ते प्रासां कुमुहतीनां हर्घवतीनां वीणामानन्दकरः। शशी यथा न अवस्थित एकरूपः कलाकलापो यस्य तथाभूतः, तस्य तु कला कदाचिहसति कदाचिदईते, अत एव न सदैकरूपः, वघा स्तु तथाभूतो न, अपि तु सदैकरूप एव । श्लेघेण कला, वेदग्धपादयः।। अयं श्रीकृष्णचन्द्रं जिग्य । जये कारणमाह-राधिकाया आश्लेषाधरपानादिकमस सदा नितरां रतः, चन्द्र स्तु कदाचिद्राधानक्षत्रे कदाचिदश्लेषानक्षत्रे रतः, न तु सदा। अयं सततोदयः, चन्द्रस्य तु कदाचिदुदयः कदाचिदनुदयश्च । सावं कलाभिर्वदग्धधादिभिरनिशं सर्बदा पूर्ण:, चन्द्रस्तु पूर्णिमायामेव । 'तुल्ययोगिताऽन्वयो यति निर्वचनम्। तुल्ययोगितायां दीपके चोभयत्रोपमा गुणीभूततया चकास्तीति न सा चमत्कृतिमतीत्यालङ्कारिक चक्रसिद्धान्तः। प्राचीनानां स्तुनिन्दार्थ यत् समौहत्य वर्णनं तस्य तुल्ययोगिता, इतरस्य तु तुल्य योगोपमेयुपमाप्रपक्तमा स्वीकृतिः। कस्यचित् प्रकृतत्वे दीपकं अन्यथा तुलायोगितेति राद्वान्त: । दृश्मिति परमतेऽन सहोक्तियङ्गया।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy