SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । ३१० अत्रोपमेयस्य नोत्कर्षोक्तिः । आह्लादकस्य सुरभेर्मुखस्थ तव राधिके ! | नोपमानं भवेदिन्दुर्न च पङ्केरुहं प्रिये ! ॥ ८ श्रत्रोपमानस्यापकर्षानुक्तिः । एते चत्वारो भेदाः । श्रह्लादकं सौरभवद्ददनं तव राधिके ! सकलङ्केन्दुवन्नैव नैव स्थलजलाजवत् ॥ ८० श्रत्र तुल्यार्थेन वतिनाऽर्थं प्रतिपाद्यमौपम्यम् । एतच्च पुनस्त्रयाणामनुक्तौ पूर्ववदनेन सह चत्वारः — — इत्यष्टौ । शनैश्चलन्ती चरण्डयेन सा दासीकृताम्भोरुह काननश्रिया । मुखेन राधा सहजामलविया जिगाय चन्द्रं समलं कलङ्घतः ॥ ८१ अत्रेवादिशब्दमन्तरेणाक्षिप्तोपमा । इयमपि पूर्ववदुत्कर्षाद्युक्त्यनुक्त्योश्वतुर्द्धा । तेन द्वादश भेदाः । एते च पुनः श्लेषगतत्वेन देधा - इति चतुर्विंशतिः । कियन्त उदायिन्ते - कामकार्मुकमेवेदं राधे ! तव युगं भ्रुवोः । 1 गुणस्यायोगसंयोगो यत्र नैवान्यचापवत् ॥ ८२ अत्रैवार्थे वति: । 'गुण' शब्द: श्लिष्टः । सदादान : स्निग्धकरः श्रीकृष्णः परवारणः । नान्यद्दारणवद्दाले ! पद्मिनीगणभञ्जनः ॥ ८३ कामकार्मुके ति - नान्यचापवत् ग्रन्यचापे गुणस्य प्रति ज्याया (१२) कदाचिदयोगः । धनुषितौ स्तः किन्तु सहा गुणस्य संयोग एव । श्लेषेण माधुय्यादेः । है बाले ! हैं यज्ञे ग्रयं श्रीकृष्णः परवारण: परान् पात्रन् वारयतीति पचे मत्तहस्ती । कथम्भूतः १ महा दानं यस्य तथाभूतः, हस्तिपक्षे दानं मदजलं, करः शुण्डः । किन्तु श्रष्णोऽन्यवारण्वन्न भवति, यतः स पद्मिनीगणभञ्जनः, श्रीकृष्णारूपवारयस्तु पद्मिनीगणरञ्जन:- श्लेषेन पद्मिनी सहक्षणाक्रान्ता खी ! मन्यन्ते यानमुत्यार्वाचीनानां मम्मटादीनां निबन्धेष्वस्यालङ्कारस्य महिमापकर्षः संघटितः । दण्डिना तु यः कारकदौपकाख्यो भेदस्तं दीपक एवान्तर्भाव्याधुनिक निरुक्ततुल्ययोगिताऽपि तदत्वेनैव प्रतिपादिता तत्प्रथामनुसृत्यार्वाचीना अघि कारकदीपकं नालङ्कारान्तरं मध्यन्ते परं मम पन्तः सम्यङ् मालादीपक वदस्य पृथगलङ्कारतैव योग्या, न दीपकेऽन्तर्भक्तिदमागर्भताया नवीन दीपकस्य जीवातुतया गणिताया इहाभावात् । तुल्ययोगितैति (१२) 'प्रत्यञ्चाया' इति विकलाकारपाठी मुद्रितपुस्तके |
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy