________________
अष्टमः किरणः ।
यथा वा- राधे ! सुधांशुरेवायं सत्यमेव तवाननम् । किन्त्वसौ मलिनोऽङ्गेन सुनिर्मलमिदं सदा ॥ ८४
दुरावलोके च नवानुरागो हालाहलञ्चापि समं विशाखे ! अन्त्यन्तु मन्त्रौषधिरत्नसाध्यं हा हन्त केनापि कदापि नाद्यः ॥ ८५ -डयोरुत्कर्षापकर्षार्थ शंसिनोः । (ड)
'हेत्वोक्तौ वयाणां वाऽनुक्तौ शब्दार्थशक्तितः ।
आक्षिप्ते सति च श्लेषे स स्याद्दहुविधः पुनः ॥ २६८ का -
योरुपमेयोपमानयोरुपमेयस्योत्कर्ष उपमानस्यापकर्षः तयोरुक्ती - इयोरूपमेयोपमानयोरुत्कर्षापकर्षयोरनुक्तिः, उपमेयस्योत्कर्षस्य वाऽनुशि उपमानस्यापकर्षस्य वाऽनुक्तिः, इति त्रितयं मिलित्वा चत्वारो भेदाः । एते च शब्दप्रतिपादिता अर्थप्रतिपादिताश्चेत्यष्टौ । श्रचिप्तेऽप्यौपम्ये चत्वारः - एवं दाद । पुनः शेषे द्वादशेति चतुर्विंशतिभेदाः । क्रमेणोदाहरणानि आह्लादकस्य सुरभेर्मुखस्य तव राधिके !
चन्द्रस्य कमलस्येव नाङो न जलजन्मता ॥ ८६
अत्रोपमेयस्योत्कर्ष उपमानस्यापकर्षः, दयोरेवोक्तिः । तवाननस्योपमानं न चन्द्रो न च पङ्कजम् ।
अक्ष्णोप्युपमानन्ते न राधे !
खच्जनादयः ॥ ८७
अत्र यो मुक्तिः ।
३०८
मुखस्य तंत्र पद्माक्षि ! कलङ्की न समः शशी ।
वचसो न च तुलं ते माचिकत्वेन माचिकम् ॥ ८८
व्यतिरेक इति- वैलच गयमाधिक्यम् । चौपम्य उपमानधर्म याक्षिप्ते उपमानबोधकेवादिशब्द मन्तरेणाचे पाल्लभ्ये सतीत्यर्थ::- तस्य पुनश्वत्वारो भेदाः । मुखस्येतिमाक्षिकं मधु माचिकत्वेन मक्षिकाकृतत्वेन ।
त्रयाणामिति - कुत्रचिदतिप्रत्ययस्थले उत्कर्षापकर्षयोर्दयोरनुक्तिः, एवं कुत्रचिदुपमानस्यापकर्षस्यानुक्तिः, तथा कुत्रचिदुपमेयस्योत्कर्ष स्यानुक्तिरिति व्यायामित्यर्थः । पूर्वोक्त 'क' मिति पद्य दयोरेवोक्तिः इत्यनेन चत्वारो भेदा ज्ञेथाः ।
माहुदपकमिति दरिणलक्षणमस्य प्राचीनालङ्कारिकन ये बहुलप्रसारत्वं दीपादिव पदार्थजातस्य प्रकाशकत्वञ्च सारयति । परमुद्भटाद्या नेतत् सर्वमतिविद्ध तत्तरं विच्छिनत्याधायकं