________________
अलङ्कारकोभः |
श्रलोके सति सम्मदामृतनिधी स्वान्तन्तदेवाविशत्, स्वान्ते मम्मथ एष, मन्मथ इदं क्रूरत्वमुच्चैस्तराम् । क्रूरत्वेऽपि च तस्य धैय्र्यहरता, तस्यां समस्तेन्द्रियग्लानि, का सखि ! सुस्थिताऽभिलषति श्रीकृष्णमालोकितुम् ॥ ८० प्रकृतानाञ्चैक दोक्तिरुच्यते तुल्ययोगिता (११) (ठ) | २६६ का - चकारादप्रकृतानाञ्च, प्राकरिकाणामप्राकरणिकानाचेत्यर्थः ।
se
यथा-- -दृष्टि: शून्या, गमनमलसं, मानसं निर्भवस्थं, देहः क्षामस्तव, सखि ! मुख केतकीगर्भपाण्डु खासो दीर्घः परिजनगणे मानमायामि राधे ! सर्वो धर्मः कथमयमभृदेकदैवान्यथैव ॥ ८१ कुवलय हरिणाङ्गनाहगन्तस्मरशरमीनचको रखञ्जरीटाः । नयनविलसितेन राधिकाया युगपदपास्तसमस्तसौभगाः स्युः ॥ ८२ चकारेणापि साऽचिप्या (ठ) - २६० का - मातुलप्रयोगिता | यथा
दृष्टं श्रीकृष्णवदनं हारितञ्च निजं मनः ।
लब्धः कोऽपि परानन्दो निपीतञ्च महाविषम् ॥ ८३- व्यतिरेका (२०) विलचणः ।
GUNGS
उपमानात् (ड) - २६८ का— विलक्षण इति गुणेन दोषेण च । विलसदुदय" इत्यादि ( श्य किरणे चतुर्थ श्लोक: ) ।
दृष्टिरिति - मानसं मनःसम्बन्धिधैय्यादिकं निर्व्यवस्थं लौकिकव्यवस्थारहितम्, - मौनमायामि दीर्घम् त्र सर्व एवार्थाः प्रकृताः । कुवलयेति – खञ्जरीटः खञ्जनः । यत्र सबै एवार्था व्यप्रकृताः ।
क्रमेणोदाहरणानि - "आशामात्रे
शब्दाः कविना न प्रयोक्तव्याः पौनरक्यापतेरिति विद्याधरः, यमनुसृत्य सर्वप्रथीनायां 'टप्तियोगः परेबापीत्या'दि माघपद्य व्याख्यान्भवस्र उपवावालङ्कार इतुदाहृतं मल्लिनाथसूरिभिः । केचिदर्वाचीनाः पुनरेत उदाहरणास्थालङ्कारान्तरस्य स्वतानीति मन्यन्ते । (ठ) दीपकमिति - 'नातिक्रियागुणद्रव्यवाचिनैकल वर्त्तिना । सर्ववाक्योपकार चेत