________________
अष्टमः किरणः । - सच साधर्म्यवैधर्नामेदेन द्विविधो मतः । २६३ काक्रमेणोदाहरणे- हरिसन्दर्शनसमये द्रवति मनी मे कठोरमपि सुमुखि !
उदये सति चन्द्रमसश्चन्द्रमण : स्यन्दते स्वरस: ॥ ७७ प्रेयसि नयनविदूरे सति मम समुपैति नयनयोराध्यम् ।
उदयेन हि तुहिनांशोमौलति नीलोत्पलश्रेणी ॥ ७८ कारकैक्ये क्रिया बह्यो व्यत्ययेऽपि च दीपकम्(१८)(ठ)॥२६४का
व्यत्यये क्रियेक्ये बहूनि कारकानीत्यर्घः । यथा 'न पश्यति न भाषते न च शृणोति न स्पन्दत' इत्यादौ (८म किरण ४२ श्लोके पूर्वाईम्) । कारकबाहुल्ये क्रिरै क्यं यथा- .
सुहृदियोगश्च महाज्वरश्च विषञ्च पाकोन्मुखहृव्रणश्च ।
महहिनिन्दा च खलोदितञ्च षड़ेव मान्यवसादयन्ति ॥ ६५ . माला स्यात् पूर्वपूर्वञ्चेटुत्तरोत्तरमृच्छति ॥ २६५ कामाला मालादीपकम् । यथाइरिसन्दर्शनेति-अत्र मनभः कठोरत्वं कशासानिध्ये द्रवत्वञ्चति धर्मदयं दान्तेि, दृशान्तेऽपि शिलाया: कठोरत्वं चन्द्रमन्निधौ च द्रवत्वच्चेति धर्मदयम् यतोऽत्र धर्मदयस्योभयत्र प्रतिबिम्बवद्भासनमेकल जातीयभासनमित्यर्थः। प्रेयसीति-न हि मीलति मुद्रिता भवतीत्यर्थः। तथा च यथा चन्द्रोदये सति नीलोत्पलानामान्ध्यामावस्तथा प्रेयसि श्रीकृष्ण नयनयोर्विदूरे सति मम नयनयोराध्यमिति वैधर्म्यम्, सति श्रीकृष्णस्योदये ममाप्यान्थ्यभावः, अत: साधारणधर्मस्यैक जातीयभासनम् । एवं सति ।
श्यकम्। यदाहुरन्ये 'एकोऽपि धर्म: मामान्यो यत्र निर्दिश्यते एथगि'ति । कालिदासादिकृतिभ्योऽस्या विच्छित्तिविशेषोऽनुमीयते,यत एतस्या उपमात: एथगगणनं सर्वथा सङ्गतमेव । यथैघा प्राचीनैर्वाक्यभेदेऽप्यमास्थितिमङ्गोकुशिरुपमाभेदेन एहीता तथाऽस्माभिरेतत्किरणप्रारम्भ एव दर्शितम् । वस्तुनः प्रतिवस्तुप्रथया प्रथनमित्यन्वर्ट नामेघा । 'तचापर'मिति पर्वतसामान्यसंग्रहः। यान्तवेतस्मात् पृष्गेव साधारणधर्मादीनां योऽन्तः निश्चयो योति मम्टग्रन्यत्तिप्रामाणे नात्र साधर्मस्य प्रतिबिम्बनात् । परं नैत दकथनमाद्रियते कैश्चित्-रसगङ्गाघरकृतस्तदनुवादिन एव । अत्रोभयत्र दावेव वाक्याओं, उपमानोपमेययवस्था च प्रायः प्राकरगि कापाका णिक त्वाभ्यामेव ज्ञेया। एयु इयान्तालङ्कारमहिनैव बिम्बप्रतिविम्वभावन प्रतीयमानमुपमानोपयमावममनाला शान्तीदाहरणनिदानादि