SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ तृतीयकिरणः । उदाहरणम् पद्मिन्य हं कुमुदिनी किल सैव सल्यं सत्यं भवांश्च मधुमदन एब मत्तः । वामन ताममुग्वयबिशि दक्षिणेन प्रातः प्रबोधयति मामपि लोचनन ॥ ३८ अत्र 'पद्मिन्या' दिशब्दार्थयोः शब्दार्थ गत्यहवानुध्वनः सङ्गरत्रयम् । तथाहि मां प्रति भवतोऽनुगो महान्, यतो मां दक्षिणेनोदारण लोचनन दर्शनेन प्रबोधयति ; तां प्रति तथा नानुरागः, यतो वामन दर्शनेन तां निश्यसुखयत्-अत्र हत्वलङ्गारो व्यङ्ग्यः, यतोऽहं पद्मिनी, मा कुमुदिनीपद्मिन्यपेक्षया कुमुदिनी निकृष्टव । किं वाऽहं नाम्नेव पद्मिनी, न तु वस्तुत ध्वनीनां भेदचतुच्यानामन्त वा एव, न तु तत: एथक एथक । अन्यथा एथविवक्षायां 'चतुर्गणे कृते' इत्यादि ग्रन्योक्तसंख्याया अमङ्गल्यापत्तिः, यतस्ततोऽप्यनन्तकोटिगुणसंख्याया ग्राधिक्यापत्तिः स्याद्। ननु यत्रावर कार्य शुद्ध एक एव ध्वनिस्तत्रापि वाच्यार्थस्य चमत्कारे तत्कायस्य मध्यमत्वमुक्तम् ; एवं सति तत्र तत्र शुकपञ्चाशवनयः कस्यां गणनायां निविदा: स्यरित्यपेक्षायान्ताइशशुहकपश्चामझेदा अपि स्वातन्त्रण गणनायां निर्वशनीया इत्यभिप्रायेणाह--शुद्धभदौरिति। इति पूर्वरिति-पूर्वाचायैरपि न ता: सर्वा एवोदाहृता: न तेरप्य तावत्मण्य कानां ध्वनीनामुदाहरणानि खग्रन्थ कथितानि. अतएव बाहुल्यभयान्मया नोक्ताना त्यर्थः। भवेदिति-कस्यापि निपुणस्य साकाणामवान्तरभेदं प्रकल्पेतोऽप्यधिकसंख्याया यानयने सामर्थाश्चेत्तदेतत्संख्यकध्वनिभ्योऽप्यधिकाधिकसंख्यका ध्वनयो भवन्तीति ज्ञेयमिति । एक व्यञ्जकेति-एकव्यङ्गामात्रबोधक: शब्दलेघ इत्वर्थः। यस्य शदश्लेघसाकव वञ्जना स एकयञ्ज कसंश्लेषः। यत्र तु शदश्लेषक यमनानन्तरं खातन्त्रणापरयञ्जनाप्रवेशस्तन संरचिरिति दयोभदो बोध्य इति । प्रात:काले काऽपि खण्डिता नायिका मानभङ्गार्थ विनयनत्यादिकवन श्रीक्षण प्रत्याह-पद्मिनीति। लोकयाख्यां स्वयमेव करिष्यति। शब्दार्थति-शब्दशनवार्थः भक्तागवयोर्ध्व न्योरित्यर्थः ! ___ अब प्रथमतः संशयास्पदतारूपसङ्करमाह-तथाछीति। अत्र 'दक्षिण' शब्दस्योतवार्थकत्वं, 'वाम' शब्दस्थ निकधार्थकत्वम्। एवं 'लोचन' शब्दस्य दर्शनार्थकत्वमिति शिष्टार्थमभिप्रेत्याह-मां प्रतीति। संशय इति-यव निश्चयाभावनायं वा धनिरयं वा ध्वनिरिति संप्रयस्तत्र संशयास्पदता ज्ञेया। पुनरनव मोकनानुग्राह्यानुग्राहकतारूा.
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy