SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १८ अलङ्कारकौस्तुभः । मक विरूपः सङ्घरो यथा संशयास्पदताऽनुग्राद्यानुग्राहकताऽपि च । .. एकव्यञ्जकर्मषः सङ्करम्विविधो मतः (ल) ॥ ५८ का संखका धनयः सारित्यर्थ मेव दाम्यां मृताभ्यामाह । शुइले नेति-तेषामुदाहरणमुत्तमकाये किं वोत्तमोत्तमकाये ज्ञेयस् ! तत्र तत्र शुद्धकेवल कध्वरसम्भवात् किन्तु बयाणाचतुर्णी सप्ताहानां वा ध्वनीनां साङ्कय्यमवयं स्वीकरणीयमित्यर्थः। यावत्प्रभेदमिति - एकपञ्चाशजमोना यावन्तः प्रभेटास्तेधा परम्परमित्रत्वस्य माय॑स्य योग्य त्वादवग्यस्खीकर्तव्यत्वादियः। अत्र चन्द्र योमर्तपक्षमण्या आपातत ग्वोक्ता:, वस्तुतो वक्ष्यमाणानां एवं दर्पबचतम चितगणनायां (५१ +10+8...+३+२+१)x४वा ५३०४ सङ्कीर्णभेदाः, शुद्धः सह गणनायां ५३५५ भेदाः । एषां कायभेदानां सर्वेषां सत्ता सम्भवत्येव, परं लक्ष्यानासदाहरणानां प्रदर्शनं नियोजनमिति विस्तरभिया न कैरपि चेपितम्। वस्तुतस्तु एषां बहुत्वकचन एव तात्पर्य मालङ्कारिकाणां, न तु संख्यामानाभिधान इति निपुणे विभावनीयम् -यदाहु, निकारा ध्वनिगुणीभूतादिसर्वविधकाथसमरिभेदप्रद नावसरे-'म गुणीभूतबङ्गाःमालङ्कारैः सह प्रभेदैः स्वः । सरसंधिभ्यां पुनरप्य द्योतते बहुधा।' एतदेव लक्ष्य मनसिकृत्याभिहितं कौस्तुभकारैरत्र मूलकारिकायां-'योग्यत्वमात्र वादाधिक्यमपि गण्यते।' नेह तेनातिरिक्तमख्खाऽनयनवेदग्धी जिज्ञाम नामुत्कटकौतूहल निवृत्तये लक्षिता यथा तत्प्राचोनेस्तदर्वाचोनैश्च केचिनिबन्धकद्भिः। तत्र निदर्शनार्थमम्माभिहिमात्र लक्ष्यते, तत् यथा-प्रकामटोकाकृतो भीमसेनदीक्षिता: ४, ५१, ६५० शुद्धसङ्कीर्ण विशेषसमेता ध्वनिभेदाः, ८, १४५ गणीभूतयङ्गभेदा:-माकल्येन ३४, ०६. २३, ६०० कायदा इति कथयन्ति। तत्रेदं मन्तयं न तावनगणनाप्रकारः (स प सुधागराख्ये तत्कतटीकाग्रन्थे द्रायः) सम्बङ, न चापीयं गणनानुरक्तिगणपणां कामपि स चयति। एतमादपि भेदाद्यवान्तर विधये निरतिशयनिवन्धदृष्टत एवाधुनिके: पाश्चात्यपडितरर्वाचौनालद्वारिक निश्चमात्र एव यदनाम्या म्याप्यने, यतिमात्रामविवहदापि न तञ्चित्रम्। Fच निवन्धो रसभावादिविश्लेषणकल्प नायकनायिकादिविभागक्रमे दशरूपकस्याङ्गाद्यालोचनपसरे कटमेव विभायते, इत्यनं बहुना। (ल) मलेव तिलतहलन्यायेन योगयोगतः संसृष्टिः, क्षौरनौरम्यायन समवाय मनः सङ्कर इति संसृष्टिमकरयो।लक्षण्यम्। अलङ्गारादिलक्षणस्यतेऽप्येतदेव तत्वम् । म भरमा सर्वत्रेव बयः संस्था:-सन्दिग्धत्व एका, अङ्गाङ्गित्वेऽपरा, एकाश्रयस्थितत्वे बतौबा-सर्वमेत यशस्थानं यथायोगं दर्शितमिति न लक्षणेदाहरगय हितमा पप्रयोजनाचा भावसरम।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy