________________
द्वतीयकिरणः।
-ते तावनिः पृथक् पृथक् । गुणनीयाः
५५का त एकपञ्चाशद्देदा एकै कन्तावद्भिरेकपञ्चाशता गुणनीयाः, शुहत्वेन केबलं बर्तमानत्वाभावाद्यावत्स्वप्रभेदं मित्रत्वयोग्यत्वाच्च ।
तेन चन्द्रव्योमतपक्षसंख्यकाः (२६०१) ॥ ५५ सकरण विरूपेण संसृष्टया चैकरूपया। चतुर्गणे कृते वेदखवेदककुभः (१०४०४) स्मृताः ॥ शुद्धभेदैर्युतास्ते स्युः शरेषुयुगखेन्दवः (१०४५५) ॥ ५७ इति पूर्वैर्विलिखितं न सर्वेषामुदाहृतिः । भवेद्योग्यत्वमावत्वादाधिक्यमपि गण्यते (र) ॥ अपात्र कपश्चाशचनिभेदानां मध्य एकैकध्वनिभेदो यदि पञ्चाशहनिभिः स्यात्तदैकैक एष भेद एकपञ्चाशत्संख्यको सबति। एवंक्रमेणानन्तभेदा भवन्ति । तवायं क्रमः-एकपक्षाशखेदानां मध्य एकैकभेदो यदा पश्चाशङ्खदैः सह कथ्यमानसंशयास्पदतारूपसार्यविशिक्षः स्यात्तदैकपञ्चाशद्भदा एव एकपञ्चाशदकैः पूरणीयाः; तथा सति मिलित्वा चन्द्रयोमर पक्षसंख्यका ध्वनयः स्युः। एवं यदेकै कभेद: पश्चाशद्धनिभिः सहानुयाह्यानुग्राहकतारूपसार्यविशिष्टः स्यात्तदाऽपि पूर्वरीत्या पुनश्चन्द्रयोमर्तुपक्षसंख्यका ध्वनय: स्यः यदा त्वेक बन्नकसंश्लेषरूपसार्यविशिष्टः स्यात्तदाऽपि चन्द्रयोम पक्षसंख्यका: स्यः। एवमेकैकभेदो यदि पञ्चाशवनोनां संदृया विशिष्टः स्यात्तदा पुनरपि चन्द्र योमर्त पक्षसंख्यकाः ध्वनय: स्युः। एवं क्रमेणकेकभेदस्यैकपञ्चाशदार चतुष्टयं पूरणे कृते मिलित्वा वेदखवेददिक
(र) एकमिन्नपि प्रबन्ध एकविधध्वनिसम्भवेन स्वस्य खेन योजनं नासम्भवौति छत्वा प्रकाशकदादिमतमनुसृत्येयं गणना। दर्पणकारादयस्तु विभिन्नगणनाप्रणालीमनुब 'वेद खामिशरा: शुद्धेरिपुवाखाग्निसायका' इति संख्यां दर्शयन्ति । तत्रेयं युक्तिरघोदर्शिता च गणनापद्धति:-प्रथमन्तावदेकपश्चाशद्भदाः, ( क ख ग... • डबा ...) 'क' भेदस्य येन केनाप्येकपञ्चाशत एकतमेन गहणयोग्यत्वात्, तत: पचाशत्, 'ख' भेदस्य ' भेदादरम्य येन केनाप्यवराणां पञ्चाशशदानामेकतमेन ग्रहणयोग्यत्वात्, न तु प्राकप्रदशितेन 'क' भेदेन ग्रहणे नूतनस्य संसृष्टभेदस्य सम्भवः, तस्य प्रथमभेव म्हौतात् 'क' भेदादयतिरेकात् (प्रकाशकदनुसारिणां मते धनिभेदगणनावलायां 'क' 'ख'-समवायिभेदात 'ख' 'क'-समवायिभेदमा विभिन्नता, विश्वनाथमते न वघेतोव महोतसंख्याभेदमा मूलम्)।
१३