SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १०० अलङ्कारकौस्तुभः । इति-अन्यथा मय्येव त्वमनुरक्तोऽभविष्यः । सा नाम्नैव कुमुदिनी, न तुं वस्तुत इति च सत्यं, अन्यथा तस्यां नानुरक्तोऽभविष्य इति संशयः। अथ पमिन्यहं कुमुदिनी सैवेति रूपकालकारेण तहेतूपन्यासहारा प्रातमी प्रबोधयति, निशि तामसुखयदिति हेत्वलङ्गारो व्यङ्ग्यः । भवान् ‘मधुसूदन' एवेति, मधुसूदनस्य भभरस्य तवोभयतः समरागतया न दोषः, किन्तु ममैव दोषः-यतोऽहं पद्मिनी, पद्मिन्या: प्रातरेव भ्रमरेण सह सन्दर्शनमिति 'मधुसूदन' शब्दद्योत्ये न वस्तुना पुनरपि रूपकालङ्कारो ध्वनित:-इत्यनयोमिथोऽनुग्राह्यानुग्राहकतया सङ्करः (व)। एवं मधुसूदन एव भवान्मत्तः खतस्ततः, मद् हप्तियोग धातुः। तव कुत्रापि नापेक्षेति खभावोक्तालङ्कारण तव दक्षिणञ्चक्षुः मयात्मकं, यतस्तेन पद्मिनी मां प्रबोधयसि, वामन्तु चन्द्रात्मकं, येन कुमुदिनी तामसुखयः-इत्येकस्मिन्नेव व्यञ्जके 'मधुसूदन' पदसंश्लेष एकव्यन्ननाऽनुप्रवेशः । सारमाह-अथेति। हेतूपन्यासति-मम पदिनीरूपत्वे प्रातः प्रबोधनमेव हेतु: तस्याः कुमुदिनौरूपत्वे निशि सुखाश्रयत्वमेव हेतुरिति । एवं 'मधसूदन' पदस्य नमरार्थकत्वेन भ्रमरस्योभयत साम्येन तस्य दोघाभावे पुनस्तस्याः पद्मिनीत्वरूपकालवार एव प्रयोजक:अतएव ध्वनिदयम्यानुग्रामानुग्राहकतारूपसङ्गरोऽपि ज्ञेय इत्यर्थो ‘मधुसदन' शब्ददाोतोनेत्यादि । वस्तुति-दोषाभावनेत्यर्थः। पुनरप्यनेनैव श्लोकनक यञ्ज कसंघरूपसङ्करस्योदाहरणमाह-एवमिति। मधुसूदनः परमेश्वर एव भवान्-परमेश्वस्यैव दक्षिणनेनस्य सूर्यवं, वामनेत्रस्य चन्द्रत्वं, नान्येषामिति मधुसूदन शब्दश्लेषस्य केव व्यञ्जनेति भावः । इत्येकस्मिन्निति-नेत्रयोः सर्यचन्द्र त्वमात्र क गावीके 'मघसूदन' शब्द लेघ एक-एव यमनाइनुप्रवेश इत्यर्थः। (घ) एकत्र पद्मिन्मुत्तम जातीया स्ती, सा ह्येव पद्मिनी, अपरत्र मधुसूदनः मधुनाम्नीसरस्य मेत्ता, स एव मध सूट्यतीति युत्पत्ता भ्रमर:--तथा च माघपो 'दण्ड दलितसरघ: प्रथसे मधुसूदनस्वमिति सदयन् मधु।' अतएवात्रार्थ पाक्युद्भवो रूपकालङ्कारो यङ्गयः । इहोत्तरन यञ्जन:गम्यात् 'भ्रमर'रूपादस्तुनः पुनरपि यञ्जनया लब्बस्य रूपकालङ्कारस्थाङ्गित्वसम्बन्धो न दुर्बोधः, घर स्फट एवाभाम- अतोऽनान ग्राह्यानुग्राहकतासङ्करः । पूर्ववापि पद्मिन्य हमित्या दांगे 'पद्मिनौ पदयात्येन वस्तुमा प्राकप्रदर्शितेन रूपकालङ्कारेण 'प्रात: प्रबोधयती' द्यादा पामचितेन भावेन म एव सङ्करोऽन्य थोपपादयितुं शक्यः । मन्थकमते सुता सन्दिग्धत्वसङ्कर: स चीपरिप्रदर्शितरीत्या।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy