SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ तृतीयकरणः | १०१ अथ दक्षिणेन मरलेन दर्शनेन मां प्रबोधयसि, तेन ते मयि रागो नास्ति - वामनं कुटिलेन ताममुखय:, तेन तस्यामेव राग इति वस्तुना मधुसूदनो भ्रमरो ज्ञानशून्यस्तत्रापि मत्त इति स्वभावोक्तिः । तथाविधस्य तव कुतो विवेक:, तेन त्वमविदग्धोऽमीति स्वभावाख्यानाचे पयो: (13) संसृष्टिः । एवं पदवाक्य द्योत्यैर्गर्वधैय्य दैन्य ग्लानिनिवेंदावहित्थाऽदिभावध्वनिभिश्च संसृष्टि: (घ) - उक्त स्त्रिरूपः सङ्गरः संसृष्टिव । यथा वा - उच्च स्तनितस्य सर्वसुखदः कृष्णाम्बुदस्योदयो " वाताः शीकरवाहिनः मुमनसां दीयों विकाशं गता । स्निग्धा भूर्गत एव मज्जरभरः श्यामायमाना दिशः स्फीतं गोकुलमुन्मदाश्च सरितः शीता गिरिद्रोणयः ॥ ३८ पुनरप्यनेनैव श्लोकेन ममृटे रुदाहरणमाह-ग्रंयति । व्यव कल्पे 'दक्षिण' शब्द : सरलार्थकः, ‘लोप्चन’शब्दो दर्शनार्थको ज्ञेयः । सरलनेत्रेण नायिकाया व्यवलोकनमौदासीन्यव्यञ्जकं, कुटिलनेत्रेणावलोकनन्तु प्रेमयञ्जकमिति रसशास्त्रप्रमिहिः । तत्र 'मधुसूदन' शब्दश्लेषस्य प्रथमतो ज्ञानपून्ये व्यञ्जनावृत्तिः । पुनर्व्यङ्गस्याविवेकावैदग्धप्रादिरूपः चेपार्थे व्यञ्जना । व्यतरकयञ्जक संश्लेषा दो ज्ञेयः । तत्र 'मधुसूदन' पर श्लेषस्य केवल चन्द्रसूर्यमान एकैव व्यञ्जनेति। उक्त इति - एकस्मिन्नेव श्लोके त्रिरूपः लङ्कर उक्तः, संस्टष्टिखोक्तेत्यर्थः । संसृष्टेरुदाहरणान्तरमाह-यथा अति । काचित् सखी गोवर्द्धनस्य निकटवर्त्तिनि नगरे स्थितां स्वयूथंश्वरों गुरुजनसमीपभ्यां दृष्ट्वा गोवर्द्धनकन्दरामङ्केतस्थ श्रीकृष्णन्त ज्ञापयितुं व्याजेन देवाङ्गोवईनोपर्युदितं मेघ लक्ष्यीकृत्य वदति - उच्छृनेति । हे सखि ! (श) 'पद्मिन्यह' मित्यादिना के ध्वनिसं सृष्टिः । नत्र म लक्ष्य क्रमयङ्गास्थालङ्कारयुगल स्य स्वभावोक्तप्रापाभिधस्य संसृष्टि:, तथाऽसंलक्ष्य क्रमयङ्गास्य भावध्वनिकदम्बकस्यापि संस्टष्टि: । 'पद्मिन्य' मिति स्वकीयोत्कर्ष स्थापनेन गर्व:, तस्यामेव तव राग इत्यवगच्छन्त्यपि गायिकाऽहं त्वां प्रति सानुरागेति धैर्यं ज्ञानशून्यस्त्व, तथाऽपि त्वयि मे प्रेमेति ग्लानि:, घिंमां यैवंविधासड५(कारिणि विश्वसिति यदा धिड़ मां त्वत्प्रानिमलभमानां वराकौमिति निर्वेदः, नायकस्य ज्ञानशून्यताऽविष्कारेण्षलक्ष्य भावगुप्तपरपय्ययावत्यादयो बहवो भावा: श्लोकादेवात्तो निपुणैरवसेयाः । एषां भावध्वनौनां शान्तु प्रदयसन्धिवलताऽदि विविधभेदेन विवेचनमुत्तरत्न 'रस' किरो, तो नाव मूले तत्प्रपञ्चः । (13) स्वभावाखाानापेक्षयोः इति (क) (ग) (क) पुस्तकंषु पाठ उपलभ्यते ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy