SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १०२ अलङ्कारकोस्तुभः । पत्र शब्दश लुप्रनवार्थगत प्रसवध्वन्यो: संसृष्ट्या ध्वनिसंसृष्टिः, तथाऽलङ्काराणां वस्तूनाश्च संसृष्टिः। तथाहि गुरुसमीपस्थितां गोवईननिकटनगरनागरौं प्रति गिरिकन्दरसङ्केतस्य श्रीकृष्ण विज्ञापयितुं व्याजेन दैवोपनतं मेघोदयं लक्ष्यीकृत्य काचित् सखी वदति। वाच्यार्थः स्फुट एव। अत्रोद्दीपनविभावः स्फुटो भवस्तुल्ययोगिताऽलङ्गार व्यनक्ति । कृष्णश्च सङ्केतस्थोऽम्बुदोदयश्चाभूदिति योगपद्यप्रतिपत्ता तुल्ययोगिता, कर्मधारयोपलक्षणतीयातत्पुरुषमात्रयोः संसृष्टिः । कृष्णाम्बुदयो: साधमर्यादुपमाऽलङ्कारी व्यङ्ग्यः । 'उच्छूनस्त नितस्ये ति उच्छून गग्नितत्वेनाम्बुदस्य वर्षकत्वं, तेन च शीघ्रमभिसरेति वस्तु व्यह्यम्-हे 'उच्च नस्तनि ! तस्येति सभङ्गश्लेषेण संबोध्यमानजनस्य प्रौढ़लं, तेन स्तन. भाराकान्ततया गमनमान्यव्यं, तेन न च मातः परं विलम्बनीयमिति ध्वनि. प्रतिध्वन्यनुध्वननं, 'तस्येति सर्वनाम्रो महिना कृष्णस्य परमदुर्लभता, तया च बहुवल्लमत्वम् । 'सर्वसुखद' इत्रि हेतोत्वलङ्कारो व्ययः (ष), तम्मावातः परं विलम्बः कार्य इति वस्तु । 'वाताः शीकरवाहिन' इति स्वभावाख्यानं, सर्वधा व जविलासिनो सुखद: कृष्णवणे त्य मेघस्य गोवर्हनोपर्युदयो जातः । कथम्भूतस्य :उच्छनं घोरं स्तनितं गनितं यस्य। एवं स| सुखदाः पवना व्यपि शीकरामलकान वो शीलं येषान्तथाभूताः सन्तश्चलन्तीति शेषः। एवं सुमनसा मालतीनो वोथौ विकाशं वर्षासमयं प्राप्य प्रफलताङ्गता। तथा ब्रजवासिनो निदाघजन्यसञ्जरभरोऽपि गतः । मेधैरेव दिशः श्यामायमाना बभूवुः-ग्रतएव समस्तं गोकुलमपि स्फीतमानन्देन प्रफुल्लम् । एवं सरितो नद्योऽपि वर्षाकालौनजलानां समनानन्दव शादुन्मत्ता बभूवुः। गोवर्द्धनद्रोण्योऽपि शीतला जाताः। तस्मात् सर्वप्रकारेणास्माकं व्रजवासिना सुखसमयो जातः । वाचार्थ: स्परः ! निशार्थस्तु - हे उछ्नस्तनि ! गोवईने कृषोन सह मेघस्योदयो जातः । मेघादीनामदयकथनेनोद्दीपन विभावज्ञापन हाराऽभिसार उत्कण्ठां वर्धयति । स्निग्धेतिमानायभावेन त्वमपि स्निग्धाऽभूरित्यर्थः। अत्रोद्दीपनेति-'कृष्णाम्बद'पदस्य कर्मधारयसमासेन मेघस्योद्दीपन विभावत्वं स्फुटं यङ्गयीभवत् श्रीकृशोन सह मेघस्योदय इति तीयातत्पुरधेश तुल्ययोगिताऽलसारं यनक्ति । तुल्पयोगितामेवाह-कृष्णाचेति । कम्मधारयेति (घ) 'अभेटेमाभिधा हेतुई तोहेतुमता महे'त्यपरैविश्वनाथादिभिरभिहितो हेवलहारो नार्य, परं निम्यादक हेतुगर्भकालिङ्गायप्रमिहालकारस्यैवान हेतु'पदेन परिग्रह इति
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy