SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ हतीयकिरण:। तेन सुरतश्रमजलकणाहारिणश्चैते भविधतीति वस्तु । सुमनसां मालती. नामिति पूर्ववत् स्वभावाख्याने, तेन सुमनमा मानरहितानामन्यासामनानाञ्च वीथी कष्णोऽभिमतव्य इति यो विकाशः प्रसादस्तं गति वस्तु, तेन च यावत् काऽपि तं नाभिसरति तावत्त्वमभिसरेति वस्तु । 'निग्धा भरिति चरणमचरणसुखदत्वं, परञ्च निग्धाऽभुस्त्वव मनमि वाम्यञ्च नास्ति, तत् कथमपरं विलम्बस इति वस्तु । स्निग्धत्वे हेतुः 'गत ए। सञ्जरभर' इति हेत्वलकारः, तेन च त्वदाकारेगाव मया त्वदन्तःकरणं ज्ञातमिति स्वचातुर्यप्रकटनम् । 'श्यामायमाना दिश' इत्यलल्या भूत्वा गमिष्यसि, तन न काऽपि शङ्केति वस्तु । व्य झ्यपक्षे-गोकुलं व्रजस्थलो स्फोतं जनाकीणं, तैनात्र तमानतं न शक्रामि । सरितो यमुनाद्या उत्पूराः, तेन तत्तटादो च न सङ्केतयोग्यता, तर्हि पारिशेष्यात् 'शीता गिरिद्रोणय' इति भङ्गया तत्रैवाभिमारः क्रियतां, तलेवागतोऽस्ति कृष्ण इति व्यञ्जकानां संमृष्टिरेव । एवंविधा एव ध्वनय उत्तमोत्तम काव्यलक्षणबीजम् । ध्वनेापारयुगलं ध्व ननमनुध्वननच्च । यत्र केवलं ध्वननं तदुत्तमं काव्यं, यतु तु धननानुष्वनने -हमाश्चासाबम्दश्चेति कर्मधारयपदं, एवं कार्णन सहाम्बदोदय इत्युपलक्षणहतोयातपुरुषपदच, मात्रा कारणं ययोः एवम्भ तयोरुद्दीपनविभावत्व तुल्ययोगित्वरूपचन्योः संस्मृधिः कर्मधारयपक्षे 'कृष'ति विशेषणेन मेघरूपोद्दीपनस्य लक्षण्यं बोधयति । स्तनस्योचनताकथनेन संबोध्यमानस्य म्वयर्थश्व जनस्य प्रौप्योवन त्वमानौतम। यमुनाया इति-उहता: पुरा: प्रवाहा यत्र तथाभूताः। तेनति-प्रवाहाधिक्येन तासां नदीनामादौ 'पारे सङ्केतयोम्यता न सम्भवतीत्यर्थः । ध्वनेरिति-उत्तमध्व नेरुत्तमोत्तमध्ववेत्यर्थः। त्वामसि वचमोत्यादौ वर्तमानोहन्त्वां वचमीत्यर्थः। अत्रा'म्मि'पदेनाइमत्कृष्टवक्तेत्यर्थान्तरसंक्रमितवाच्यध्वनिः। एवं 'स्निग्धश्यामले ति पो लिप्त पदेनातिशयमेघागमनरूपान्तरसंक्रमितवाचार्यध्वनिः. तेन चास्मिन धनागमे सौता कथं जीविष्यतीत्यन ध्वनिः। रामोऽहमिति-रमते रमयतौति वा व्युत्पतिसिद्धरामो' न भवामि, किन्तु नाम्नैव 'राम:' अतोनासन्ततिरस्तवाचार्थो प्रतिभाति । दण्डिप्रभृतयः प्राचस्तमेव 'हेतु'पर्दगोल्लिखन्ति। एवर्माप प्रागुरव चालझारोहे थे 'हेतु'पदप्रयोगोऽत्र ग्रन्थ एतत्प्रसङ्गे समधनीयः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy