________________
१०४
अलङ्कारकौस्तुभः ।
Quoted in
under Uilass IV.
तदुत्तमोत्तमम्। प्राचीनस्तु सर्वेषामुत्तमत्वं लिख्यते, . Kayayaprakasg तर नास्माकमभीष्टम् (स) यतः 'वामस्मि वच्मोत्या'दी
वरर्थान्तरसंक्रमितवाच्यध्व नः, स्निग्धश्यामल कान्तिलिप्त - वियत' इत्यादेश्वानुध्वननंरूपान्तरसंक्रमितात्यन्ततिरस्कृतसंसृष्ट्या च महाघनेरेक एवास्वादश्चेन्लभ्यते, तैलभ्यतां नाम न त्वस्माभिः । " ....* इत्यलङ्कार कौस्तुभ ध्वनिनिर्णयो नाम ढतीयः किरणः ॥ * ध्वनिः । एवं विप्रलम्भरसादिरूपा बहवो ध्वन्यनुध्वन्यो वर्तन्ते। अत वाममोति कायापेक्षयाऽस्य कायस्योत्तमत्वमिति विवेचनीयम्। पदाइयं कायप्रकाशकृता खग्रन्थे धृतम्। इति
(स) 'धनेचंन्येन्तरोद्गारे तदेव हातमोत्तम मिति प्रागेव प्रदर्शितं लक्षण्यबीज ग्रन्थकुता। ध्वनिकारमम्मटादिभिरापाततः ध्वन्युत्यापितानुध्वननादिगर्भानान्ताति. रिक्तानाच सर्वषामेव ध्वनीनामुत्तमकायत्वं स्वीकृतम्, न तहचिरमिति कर्णपूरगोखामिनामापत्ति: ! व्यञ्जकताया अास्वादस्य तारतम्यं स्फटमेव, ततोऽत्र विभिन्ना भागकल्पना। रमगङ्गाधरकारेणाप्य त्तमोत्तमाख्यतत्कृतभेदस्य कायस्योत्तमाखादपरादतिरिक्तस्य सत्ता खोकता-तन्मतञ्च प्रागेवास्माभिरितरत्र दर्शितम्। 'तेलध्यता नाम, न त्वमामि'रिति स्रोत्प्रामनि शोऽवैष्णवोचितः स तु मान्यानामपि प्राचां मतमत मनागनादरणीयमिति खमताविष्कारायवेक्षित इति ।