________________
अथ चतुर्थकिरणः। अथ गुणीभूतव्ययानि कियन्ति भवन्तीत्याकाङ्क्षायां तेषां भेदानाहयद्यपि 'मध्यमे तत्र मध्यम'मिति ( १म किरणे ६ष्ठं कारिकायाम् ) पूर्वोक्तस्य मध्यमकाव्यस्यैव गुणीभूतव्यङ्ग्यत्वं, तथापि ध्वनेरवैशिष्ट्ये वैशिध्ये च हेत्वन्तरोपाधितो गुणभावाहुणीभूतत्वमिति 'च'र्थ एव हैविध्यं बोधयति (क)।
ननु कायप्रकाशकृतोत्तमयङ्गेभ्य: सका शानिनान्येव गुणीभूतव्यङ्गय म्युक्तानि, खमते तु मध्यमकायस्य व गुणीभूतत्वं, तथात्वे मधमकायस्य पूर्वोक्तयुक्तमा शब्दार्थयोचित्रेय सत्यत्तमताकथनानुपपत्तिरित्याह-यद्यपीति। तथापीति-ध्वनेरवेशिरेयावरत्वे सति वैशिय च ध्वनेमध्यमत्वादौ च सति तथाऽपराङ्गत्ववाच्य पोषकत्वादिगुगयोगादुत्तमध्वमेरपि (1) गुणीभूतत्वमिति, तथा मत्येकस्यैव मध्यमकाथस्य शब्दार्थानां वैचिता सत्युत्यमत्वं, तस्यैवोत्तमकायस्थापराङ्गत्ववाच्यपोषकताऽदिगुणसचकपदान्तरसमभियाहारे सति गुणी. भूतत्वम् ; अतो न विरोधः। एतदर्थ मेव 'गुणोभूतपदस्यान्तभूतिन चि प्रत्ययेन बोधयति'घार्थ एवेति। न गुणो गुणो भवतीति व्युत्पत्तया पूर्वमगुणत्वं (2) पश्चाद्गुणयोगाहणी
(क) इह सर्वत्रालङ्कारशास्त्रे 'गुणीभूतयङ्गा'पदेन विशिष्टलक्षणलक्षितः कायभेद एव गृह्यते - पदच्च तदतो योगरूपमित्यालङ्कारिकाणां खरमः । तत्रभवता कर्णपूरगोम्वामिना पदस्य यौगिकार्थमपक्ष्य-अगुणो मुख्यो गुणोऽमुख्यो भवत्यत्रेति व्युत्पत्तया-मुखस्य व्यङ्गास्य ध्वन्यपराभिधेयस्योपाधिभूतयोशियावैशिध्ययोर्भेदसरणिमङ्गीकृत्य विध्यमस्य कायविशेषस्याङ्गौक्रियते । अवैशिष्टयपक्ष तु 'शब्दार्थ वैशिये हे यात: पूर्वपूर्वताम' (१म किरणे ७म कारिकायाम् ) इति कारिकालक्ष्यस्याविषयेऽवरत्वमायाति-ने तब भेदकल्पना । शब्दार्थवधियोरेकतरस्य दयोर्वा वर्तमानत्वे यङ्गास्य वनेर्वाच्चान्य नतया साम्येन वाऽनुत्तमत्वे 'म्फटमपराङ्ग'मित्यादिनाऽरधा भेदकल्पनेति तत्रैव तत्प्रपत्र इत्याशयेन मूनस्थप्रतीकावतारणा । इत्थं विशिरस्य गुणाभूतयङ्गास्य 'ध्वनि' पदेन परामर्श
आपातविसहमोऽपि नानुचितो यथा 'काठिन्यं गुण एवे'त्यादौ (४र्थ किरणे ६४ चौके) लक्ष्य। यत्र खल कौस्तुभवलक्षित उत्तमः कायमेट् इति तत्रैव मूले दर्शितम्। वस्तुतस्तु 'गुणीभतयङ्गा'पदस्यावान्तरोद्दिष्टकायभेदार्थकल्पनागौरवादरं तस्यापेक्षिकत्वपक्षखीकारः -यवोत्तमोत्तमत्वं तत्र स्फुटत्वादिह लक्षितात् कारणात् गुणीभूतयङ्गयत्व उत्तमत्वं, यत्र
(1) 'अवरत्वे सति तथा चावरध्वमिस्थलेऽप्यपराङ्गत्ववाच्यपोषकत्वादिशुश योगादिति (क) पुस्तके, • 'अवरत्वे सति वैशिष्टये च ध्वनेमध्यमत्वादौ च मति मध्यमकाव्यस्यापराङ्गखेत्यादि मुद्रित पुस्तकेनवधानविजृम्भितः पाठः। • (2) 'भगुणात्वरूपोचमत्वमिति (क) पुस्तके पाठ उपलम्यते ।
१४ .