SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १०६ अलङ्कारकौस्तुभः । तत्वावैशिध्ये भेदो नास्त्ये करूपत्वात, हितीये तु भेदोऽष्टधेति सूत्रयति स्फुटमपराङ्गं वाच्यप्रपोषकं कष्टगम्यञ्च । सन्दिग्धप्राधान्यन्तुल्यप्राधान्य काकुगम्ये च। अमनोनवेति गुणीभूतव्यङ्ग्यस्य भेदाः स्युः ॥ ५६ का क्रमणोदाहरणानि दृष्टा भागवताः, कपाऽप्युपगता तेषां, स्थितन्तैः समं, जातं वस्तु विनिश्चितञ्च, कियता प्रेमाऽपि तत्रासितम् । जीवशिव मृत, मृतैर्यदि पुनर्मतव्यमस्मादृशै- . • रुत्पद्येव न कि मृतं, बत विधे ! वामाय तुभ्यं नमः (ख) ॥ १ भूतत्वमिति दैविध्यं बोधयतीत्यर्थः। तत्रे ति-अवैशियादवरत्वे सत्यगुणदशायामपि निवरत्वेन, गुणदशायान्तु सुतरामतिशयनिकटत्वात्, अतस्तत्रैकरूपत्वाङ्ग दो नास्तीत्यर्थः । सन्दिग्धेति वाच्यार्थापेक्षया सन्दिग्ध प्राधान्य यत्रेत्यर्थः। तथा च वाच्यार्थापेक्षया धने: प्राधान्यनिश्चय एवोत्तमतायाः प्रयोजकः, न तु सन्देह इति भावः। तुल्येतिवाच्यार्थध्वन्धोस्तुल्यप्राधान्यमित्यर्थः। अब ग्रन्थकार एव महाप्रभोः पादानां मध्ये कस्यचित् कस्यचित प्राकद दृष्टा विरहयाकुल: सनात्मानं निन्दनाह-दृशा इति। तेषां चपाऽप्यसमाढणे: प्राप्ता। ते: सर्वसारत्वेन निश्चितं यहस्तु तदपि बातम्। तत्र तेषां निकट यासितं वासः कृत इत्यर्थः । खत एवोत्तमत्वं, तत तस्मादेव कारणानानतायां कायस्य मध्यमत्वं, यत्र ध्वनेमध्यमत्वं ततेतस्मादेव कारण गुणीभूतव्यङ्गात्वे कायस्यावर त्वमिति तु न रिक्त वचः। शेषोक्तस्थलदये तथा 'प्रागुक्तध्वनिसंखयाः' (६०तमकारिकायाम) इत्यादौ तत्र टीकायाश्च साधारण्येन सर्वत्रेव 'ध्वनि'पदप्रयोगस्तु भाक्त एव। गुणीभूतयङ्गास्यापेक्षिकार्थः कल्पनापक्ष: खयं ध्वनिकतैवानुमोदितः–'प्रकारोऽयं गुणीभूतव्यङ्गयोऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्य्यपालोचनया पुन:'- इत्यादि । तदर्वाचीना आलङ्घारिका प्रकाशहदाया बहन एव 'गुणीभूतयङ्गा'पदस्य कायभेदत्वरूपे रूटिप्रयोगमपपादयन्तोऽपि सबहुमान ध्वनिकतासुपरिदर्शितं मतमनुसरन्तीत्यास्तां तावत् पारिभाषिकपदप्रयोगसाधुत्वचिन्ता। (ख) स्फटमिति-कायप्रकाशादिनिबन्धेष्वेतदेव 'अगु'मिति भण्यते । एवं यदत्र 'कछ. गम्य'पदेनानिहितं तस्य तत्रास्फुटमिति संज्ञा। स्फुटं सर्वजनसंवेद्यमतितरां प्रकाशम् । 'तादृशं वायायमानतया न तथा चमत्करोति यथा कामिनीकुचकलसवदगम्'--तदुक्तम्
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy