SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ चतुर्थकिरणः । अत्र 'जीवद्भि'रिप्ति निग्धावस्थैः, 'मृत'रिति तविपरीतावस्यैःइत्यर्थान्तरसंक्रमितवाच्यं, तत्तु स्फुटमिति गुणीभूतम् । यथा वा शयनसहचरीणां लोचनैरर्य माना न्यतिरतिजयलक्ष्मीलक्ष्मभिः पक्ष्म लानि । तेषां दर्शनकपासहवासादिप्राप्तिरेव जीवनं, तादृशजीवनवद्भिरस्माभिन्न स्टतम्। अधुना तेषां विरहे वयं म्टता एव। तैर्यदि पुनर्मतयं तदोत्पाव किं न स्टतम्। तथा च जीवद्दशायां मरणं न जातं, अधुना म्हतानामस्माकं पुनमरणं भविष्यत्येतदपेक्षयोत्पत्तिकाल एवास्माकं विधाता मरणं कथं न कृतं, तम्मात प्रतिकूलाय विधात्रे नम इत्यर्थः । खिग्धे तिसुखमयावस्थैरित्यर्थः। तदिपरीतेति-दुःखमयावस्थैरित्यर्थः। तत्त्विति-स्निग्धावस्थखे म्हदरपि न दुःखद इति व्यङ्गामित्यर्थः। __यथा वेति-म्टगाक्षी खाङ्गः करणैः खाङ्गानि वनत इव। एवमतिशयरविजये या लक्ष्मी: शोभा तस्याः सूचकैलनभिश्चिले : करणे: पच्न जानि पुरानीव । पुनः कथम्भूतानिशयनसमये परिचरणपरायाङ्किङ्करीणां लोचनेरचीमानानि । 'अर्चामानानौति पदेन खमाफल्यमानसेन (3) मादरं दृधानीत्यर्थान्तरसंक्रमित वाच्य स्फुटम्। 'पचलानीति पदेन 'बान्धीपयोधर इवातितरां प्रकाशो नो गुज़रीस्तन इवातितरां निगमः । अर्थो गिरामपिहितः पिहितच कश्चित् सौभाग्य मेति मरवधू कुचाम' इति। न चैतेषां गुणीभूतथङ्गाभेदानां कथमपि ध्वनिभेदानां लक्षणाऽभिधोत्यापितानां मध्य अन्तर्भावः शक्यः-यदाहुण्योतकारा:-'लक्षणामूले त्यनेन लक्षणान्वयथतिरेकानुविधायीत्यर्थ केन निरूपलक्षणावत्पदघठितकायोयधरस्फटसन्दिग्धप्राधान्यतुल्यप्राधान्यासुन्दराणां युदासः, तेषु व्यङ्गयोदेशेन लक्षणाया अप्रत्तेः। काकाचिप्तेऽपि न लक्षणाऽनुपपत्ताभावात्, गुप्त्वेनागृप्यदासः, 'प्राधान्य' इत्यनेनापराङ्गवायसिवाङ्गयोवदास' इति ।- स्फटस्योदाहरणसुपरिदर्शितं ग्रन्थक्वत्कृतचैतन्य चन्द्रोदयनाटके शेषाङ्के सनिवेशितम्। वैष्णवसाहित्यपाथोनिधौ कचिद्भक्तानां भगवदवतारस्वरूपाणां महाप्रभश्रीकृषा चैतन्यपादानां प्राकव्यस्मतेविरहयाकुलता, कचिहा तेषां प्राकट्यदर्शनाभावेन भावविधरता वरीवत्तीत्येतत् तत्तत्काय. सुधारसोम्मिसुखयासज्जनं सजना एव बुध्यन्ते। गोविन्दसरारिशिवानन्दानन्दोत्तयः प्रथमोक्तेः प्रमाणं, दितीयोद्दिष्टे गोविन्ददासकविकृयादासकविराजादोनामातयः खकीयरचनामण्डलमण्ड नायिता निदर्शनम्। (3) 'खसाफल्यमनेनेति (क) पुस्तके 'खसाफल्यमनने ति, (ख) (छ) पुस्तकयोः, खसाफल्यमानेनेति (घ) पुस्तके, 'खसाफस्थमाननेनेति (च) पुस्तके, 'खमाफल्यमानसेन'ति (ग) पुस्तके पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy