________________
१०६
अलङ्कारकौसभः । रहसि सबहुमानचुम्बामानानि दृग्भ्यां
खजत इव मृगाक्षी स्वाङ्गक : स्वाङ्गकानि ॥ २ अत्र 'अधमानानि' 'पक्ष्मलानि' 'चुम्बामानानि' 'स्वजते' इत्यर्थान्तरसंक्रमितवाच्यानि, तानि तु स्फुटान्येव । अपरा यथा
कोपे यथाऽतिललितं न तथा प्रसाद वक्त्र', विधिस्तव तनोतु सदैव कोपम् । इत्याकलव्य दयितस्य वचोविभङ्गों
राधा जहास विहसत्सु सखोजनेषु (ग) ॥ ३ अत्र विप्रलमशृङ्गारो हास्यस्याङ्गम्। 'राधा विवर्तितविनम्रमुखी बभूवेति चेत्, तदा कोपप्रशमो बीड़ोदयश्चेति ध्वनिरेव स्यात् । चित्रितत्वं यङ्गय, तत् स्फुटं, तेन च सम्मातिशयोत्थ तनुग्लानिर्वस्तु यङ्गाम्। 'डग्भ्यां चुम्बामानानी तित्यासक्तिपूर्वक छानि, तेनाहमद्य कृतार्थाऽस्मीति खसाफल्य वस्तु यङ्गयम् । 'खबत' इति पदेन पुन: पुन: स्परातीत्यर्थान्तरसंक्रमित वाच्य, इति सर्वत्र स्फुटमेव । __ अपराङ्गमिति-अपरस्य गौणरम स्याङ्गमित्यर्थः। वचसो विभङ्गों श्रुत्वा। राधा विवर्तितेति-अस्य पदास्य (4) गुणीभूतत्वमूचक 'राधा जहास विहसतमु सखोजनेविति चरणं विहाय 'राधा विवर्तित'त्यादि चरणस्य प्रक्षेपे कृत अस्यैव कायस्योत्तमता भवेदिव्यर्थः। न च पूर्वोक्तपद्यदयस्य गुणीभूतत्वसू चकवाक्यस्थल उत्तमताबोधकवाक्य प्रयोगः कथं न कृत इति वाच्य, तत्पदयोगुणीभूतत्वऽपि वाच्यार्थस्यातिचमत्कारित्वेन प्रक्षेपस्यानौचित्यात (म)।
(ग) अपराङ्गमिति-यङ्गयमिति शेष:-यत्न यङ्ग्य वाथस्य रसभावताभासाना. मलद्वारस्य वस्तुनश्च लिखितानामेकतमस्य यङ्गाभतस्य कस्यचिदगम्। अब मूलोदाचते लोकद्वये रसाङ्गत्वरूपमपराङ्ग दर्शितम्। तदितरभेदापराङ्गलक्ष्यानि कायप्रकाशादितो लक्ष्यानि । तेषां के चन भंदा अत्रैव 'रस'किरणेऽनुपदं स्फटीभविष्यन्ति । 'कोपे यथेति लोके कयाचित् गोप्याऽपरां प्रति कृष्ण कृतस्य राधमानभङ्गस्य वर्णना। 'राधा जहासेति प्रयोगो खशन्दप्रत्यायितरमत्ववशादितरथाऽप्यबन्ध इति विदग्धै निर्वयम् । अतरवान परिवत्तिप्रदर्शने ग्रन्थकता तात्पर्यम्। 'टा भागवता' शयनसहत्तरीणा'मित्यादि पाइये वाच्यार्थस्य निरतिशय चमत्कार:, तेन तत्र परिवृत्तिन्न माधिता।
-
a) 'पाटम्येति मवाप्पमङ्गतः पारः। .