________________
तोयकिरणः । वस्तुना वस्तु । उत्तरार्दै व्रततीनां पवनजात् सङ्गामधुकणा इवति तासामपि व्रततिभिरुपमेत्युपमालङ्कारण खभावोत्यलङ्कारो ध्वनित इति इंधा । (ड)
गोकुले कुलजवालवधूनां श्यामधामनि मनोरथभाजाम् ।
नोज्जगाम न जगाम विरामं सौहदं हृदय एव जुघूर्णे ॥ १० . पत्र कविप्रौढ़ोक्तिः। 'नोजगाम ति लज्जाधिक्यं वस्तु । 'न जगाम विगम मिति सौसदस्य दादयातिशयो वस्तु । तेन तेन 'हृदय एव जुघूर्णे इति हृदयक्षोभातिशयो घूर्णनत्वेनोत्प्रेक्षित इत्युत्प्रेक्षालङ्कारश्च ।
स्तुमः किन्वामभोधरसुभग ! सम्भोरधिशिरः पदाम्भोजस्याम्भी यदक्कत पदभोस्तव ततः । उमायै दत्त्वाई वपुरपरमईच भवते
गुणेभ्यो निर्मुक्तः स परमभवन परम ! ॥ ११ अत्र कविप्रौढ़ोक्तिः । तत्र शम्भोरधिशिरो यद्यस्मात्तव पादाम्भः पदमकत, तेन त्वमन्य एव कोऽपि सब्बोपरि वर्तमान: स्तवविषयो नेत्यतिशयोक्यलझारः। 'गोकल इति-प्यामधामनि श्रीकृष्णो मनोरथभानां पूर्वरागवतीनां कुलबवालवधूना सौहृदं नोनगाम नोहतं वमूव, लज्जया वाभि व्यक्तक्षक इत्यर्थः। कविप्रोटोक्तिरितिसौहदस्यामूर्तत्वेन घूर्णनक्रियाया असम्भवादितिभावः। तेन तेनेति-वस्तुबङ्गायेनेत्ययः, उतक्षित इति-उत्प्रेक्षालङ्कारो थङ्गा इत्यर्थः।
स्तम इति-भो अम्भोधरसभग ! मेघ इव सुन्दर श्रीकृष्ण ! यद्यस्मात्तव पदाम्भोजस्याम्भ: गङ्गा महादेवस्याधिशिरः शिरखि पदमास्पदमवत, तत एव हेतोला सर्वोत्कर किं स्तुमः। तव चरणोदकस्पर्शन स महादेवो गुणेभ्यो सक्तः सन् परं ब्रह्माभवत्, हे परम !। ननु देहयत्त्वे कथं महादेवस्य परब्रह्मरूपत्वमिति चेदत आह (8)उमाये इति । महादेवस्य परमेश्वरत्वेन देहस्य नित्यत्वान्न नाशसम्भवः, अतः कविप्रौद्रोक्तिः । भोकेऽसानुप्राखगरिमाऽर्थ चमत्कारसहकारी, 'अद्यालोकि धनप्रभः सखि मयेबादिसन्दर्भ क्षणात्य सिंहरूपेण वर्णन
मिपि तस्य करत्वेन वर्णनं समयोपयोगि सरसतावहति विदग्धजनसंवेद्यम् । नायिका चान अभिसारिका मध्या प्रगल्भा वा, 'नयादीनां तटी तथा' (सा.द.श्य परिच्छेदे) इति निर्देशानुसारेख यमुनातटमवाभिमारस्थानमिति चचायते।
(ड) 'बनभामिनीनेिनानुभूय कर्थपूरः कविवर्णयतीति साहित्यकौसदोटीकायाम् (१७)। बबापि मूले 'सभावोक्तिपदं न निरूपाक्षगघटितम्। यद्यपि प्रतिभिरित्य
(8) 'परब्रवरूपस्वमित्वत पाई' इति (ख) (घ) () पुसकी पाठः।