________________
अलबारकौस्तुभः । ___अत्र सखों प्रति सखी वदति-'खञ्जनाक्षी ति सम्बोधनमय्योदया सखीरूपो वक्ता। 'अधुने'त्यकालेऽपि यदगास्तेन नातुं नागाः, कृष्णाङ्गसङ्गायैवागा इति काव्यलिङ्गालङ्कारः, तेन त्वं 'गुरूणां गञ्जनान विभषो'ति गुरुगनने तव भयं नास्ति यथा कृष्णाङ्गसङ्गविरह इति वस्तु ध्वन्यते । एवं 'कुञ्जर' इति कृष्णनामापहवेनापत्यलङ्गारण कष्णकुञ्जरयोः सादृश्यश्यन्ननादुपमालङ्कारश्च-इति खतःसम्भविनः श्लोकत्रयेण चातुर्विध्यम् (ठ) । कविप्रौढ़ोक्तचातुर्विध्यं यथा
स्पन्दते यदि पदादि तदासां स्यन्दते मधुरिमामृतधारा ।
सङ्गतः पवनजाइततीनामङ्गतो मधुकणा इव भूमौ ॥८ अत्र कविप्रौढ़ोतिरेव, न पूर्ववत् स्वतःसम्भवी स चार्थः । यासां पदादि स्पन्दनमात्रेणाप्येवं माधुर्यरसप्रतिपत्तिरित्यहो आसां लोकोत्तरतेति वस्तुभूतोऽर्थः । स च तासां रासादिनृत्यविधी वा कीदृश इति वस्तु व्यनतीति
स्पन्दत इति-आमा ब्रजसुन्दरीणां पदाद्यङ्गं यदि स्पन्दते चलति, तदा माधुर्य्याम्टतं स्यन्दते सवति। न पूर्ववत् खत:सम्भवौति-माधुर्य्यस्यामूर्तत्वात्तस्य धारापतनासम्भवेन लोकयवहारे समुचितत्वाभावान स्वत:सम्भवीत्यर्थः। वङ्गभाषाभाषिणामेव वेदाम्। अत्र यद्यपि 'तब चान्या च प्राप्तौ परिसंख्या विगीयते' इति मीमांसकपरियहीतपरिसंस्थावत्पदकदम्बक इवालङ्कारिककल्पितपरिसंख्याउलङ्कारपति प्रवन्धेऽलङ्कारतो वस्तुभूतस्य ब्रजलोके मलायभावरूपस्यार्थस्य स्फरणं सम्भवि, तथापि वस्तुत एव साक्षादलकारयानेति ग्रन्थकतो विवक्षा न यादृच्छिकी। अतरव मूले च खभावोक्तिपदेनालङ्कारिकनिरूएखभावोत्यलङ्कारस्य न प्रायशः खीकारः, अपि तु स्वभावस्यालौकिकस्यापि पदार्थवैशिष्टस्योक्तिबिंच्छित्तिमुखेनाभिधाननिर्वाह इति निर्वचनेनाध्यवसायमूलाया अतिशयोक्तेरेव ग्रहणं समर्थव इति मन्यामहे। । एवमपि कायप्रकाशे 'गाएकान्तदशमयते'त्यादि माघकविपद्ये तुल्ययोगितालझाराछन्दनिर्वचनमूलार्थसहितान्न त्वालङ्कारिकलक्षितात् 'समुच्चया'लङ्कारस्य यमनोक्ता-तन तट्टीकासनिः केचिदस्यायमेवाशयः सचित इति तत एव द्राम ।
(0) अ खत:समविनाऽलकारण ( एकत्र कायलिङ्गणापरतापहत्या) वस्खलङ्गतिश्च यथाक्रमं ध्वन्यते। एवमादिधदाहरणेष्वलङ्कारा इतरत: खविच्छित्तिमाददाना अपि विच्छित्तिवैशियमर्थस्य सन्दर्भस्य वा समावहन्तीति तु न चित्रम् । यदाहूरसगङ्गाधरक्षत:'अलङ्कारा हि वाच्यसौन्दर्य सारा प्रायश: खान्तर्गतं प्रतीयमानं पृष्ठतः कुर्वन्तो ति।