SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ हतीयकिरणः । गोउलमहिंदणंदण सुधरे एस्थ मा पबिस । अज्ज सहीए सामी गोमी दूरं गो गोटं ॥ ६ (अ) पत्र स्वामी, न तु प्रियः। गोमी वह्वीनां गवां पतिः, तेन शीघ्र नायास्यति । दूर्ग, न तु नेदीयः, अतश्चिरं व्याप्यास्या ग्रहं शून्यं भावि । तेनात्र निःशङ्कमेव प्रविश्य विलस्यतामिति वस्तु । श्रूयते परिमले मलशब्दो मेखलादिषु खलाघभियोगः । चन्दनादिरस एव हि पङ्गो नौवीके शरसनादिषु वन्धः ॥ ७ (ट) अत्र कवेरप्रयासरचनावलात् (7) व्रजलोके मलाद्यभावो वस्तुभूतोऽर्थः स्वतःसम्भवी, तेन स्वभावोत्यलङ्कारः- इति हेधा । . गन्ननाव हि विभषि गुरूणां खञ्जनाक्षि ! यमुनामधुनागाः । अञ्जनाभ इह कुञ्जर एकः कञ्जनालदलभननकारी॥८ दत्तम्। क्रमेणेति-तत्र स्वत:सम्भविनो ध्वनेबल्वन्तरव्यमकं वस्तुरूपं प्रथमभेदमाहगोउलेति । गोकुलमहेन्द्रनन्दन ! शून्यर हेऽत्र मा प्रविश। अद्य संख्या: स्वामी गोमान दूरं गतो गोष्ठम् ॥ अतश्विरकालं याप्यास्या यह शून्यं भविष्यतीति वस्तुध्वनिः, तेन वस्तुध्वनिना'त्र निःशङ्कमित्यादि वस्तुध्वनिरित्यर्थः। _ अलङ्कारयमक वस्तुरूपं दितीयभेदमाह-अयत इति। ब्रजे मलाद्यभाव एव वस्तुभूतो यङ्गाः, तेन वस्तुना खभावोत्यलङ्कारो यङ्गय इत्यर्थः।। अजनेति-अञ्जनस्येवाभा कान्तिर्यस्यैवम्भत एक: कुझरः । कमलनालस्य दलभन्मनक, कृष्ण पचेऽतिशयोक्या सुन्दरीणामधररूपदलस्य भञ्जनकारी। (अ) प्राकृतस्य छायायां 'गोमो'त्यस्य 'गोमानिति विपरिणतिः कृता टोकावता! सूत्रवत्प्रयुक्तपदेन चूर्ण के दर्शितेन 'गोमो त्यनेन न विपरिणतेरवकाश इति मन्यते । यदापि चन्द्रगोमी'त्यादि संबावाचकत्वेनैव प्राचीन गोमि'पदस्य सिहवं मर्यते, तथापि कदाचितकप्रयोगवलादस्त्यर्थविवक्षायामपि पदस्यास्य समर्थनं . परवर्तिवैयाकरणमतानुमोदितमेव । 'खामौ मुग्धतरो वनं घनमिदमित्यादाविवातापि 'स्वामि'पदस्य चरितार्थता वोध्या। (ट) अत्र शोकस्य पूढेऽनुप्रासवदचनरचनातो न ध्वने: शब्दशक्युद्भवत्वमेव वाच्यम्'परिमल'पदं मलान्तं, 'मेखला पदच खलान्तं, न च तस्मादेव भावादन यमनोगता। उत्तराईत एव तत् स्फुटं भवति, यतो न त स शब्दालङ्कारोल्लासः। अत्र 'मलशब्दः' 'खलाब भियोग' इति पदहयेनान्यदपि यमनावोध्यं चमतकारकारणमस्ति, यत केवलं : (i) 'वचनवलात्' इति (ख) () पुस्तकयोः पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy