________________
अलङ्कारकौस्तुभः ।
तेन 'उमायै दत्वाद्धं वपुरपरमर्द्धच्च भवत' इत्यादिना स वपुर्व्विरहेण परं ब्रह्माभवत्, त्वन्तु वपुषैव परं ब्रह्मेति वस्तु - इति कविप्रौढोक्तिश्चतुर्द्धा | कविनिवक्त प्रौढोक्तिर्यथा -
20
परिपुट्टे परिपुटं झौ झीणं समम्मि समं ।
माहव ! तीए अंगं तुज्झ सिणेहेण घड़िअंब ॥ १२
अत्र साऽयुषा जीवतीति न, अपि तु तव स्नेहेनैवेति वस्तु । 'तुज्झ सिणेहेण घड़ि 'ति तस्या अङ्गन्त्वत्ने होपादानमित्यङ्गान्तरादातिरिक्तन्तदङ्गमिति व्यतिरेकालङ्कारः - इति वस्तुनाऽलङ्कारः ।
श्रुतियुगमभिधत्ते श्री ललन्दावनेऽसीत्यनुदिशमिति नेत्रद्दन्दमात्मा हृदीति ।
परिट्टे इति - परिपुष्टे परिपुष्टं चोणे क्षीणं समे समम् । माधव ! तस्या व्यङ्गं तव स्नेहेन घटितमेव ॥ हे माधव ! तव स्नेहे परिपुष्टे सत्यस्या अङ्गमपि परिपुष्टं भवति, तस्तव स्नेहेन निम्मितमस्य श्रङ्गमङ्गान्तरात् पञ्चभूतारव्यादङ्गान्तरादातिरिक्तमित्यर्थः -- इति वस्तुना यङ्गोऽलङ्कारः । यत्र कविनिवडवको दूतौ । यद्यपि लोकव्यवहारे देहम्य स्नेहारव्यत्वाभावात् प्रौढोक्तिस्तथापि कादिनो शक्तिरूपाणामासां देहस्य प्रेमारयत्वेन स्नेहारवत्वं नालम्भवमिति वोध्यम् ।
माथरविरहेणात्यन्तयाकुला काचिद्रनसुन्दरी
श्रीकृष्णामुद्दिश्याह - श्रुतियुममिति । हे महात्मन् श्रीकृष्ण ! 'कारे मत्कर्णदय ! भवद्भयां श्रीकृष्णो दृष्ट' इति मया पृष्टं श्रुतियुगं 'त्वं वृन्दावने वर्त्त से' इयभिधत्ते । तथा च साऽनुरागवशा 'निरन्तरं कृष्णो वृन्दावने वर्त्तते' इति कर्णेन प्रणोतीति भावः । पुनर्मया पृष्टं नेत्रदन्द्र' 'त्वं सर्वासु दिक्षु वर्त्त' इति वदति । तथा च साऽनुरागाधिक्यात् सच्चैव कृष्ण नेवेण पश्यतीति भावः । पश्चान्मया पृष्ट आत्मा वुद्धि: 'वं हृदये वर्त्तसे' इति वदति । तथा च सा या निरन्तरं त्वां हृदये पश्यतीति भावः । तेषां वचने मम निर्द्धारो न जातः - तन्व एव्छासे, निश्चयं कृत्वा वद, त्वं कुत्र भवसि ? कटा एतावत्पीडायामप्यमित्यादय
पमालङ्कारेण तासां तन्वङ्गत्व कोमलत्वादिवस्तुन एव द्योतनं, तथापि तदध्यास मूलभूताति-शयोक्यलङ्कार मुखेणेत्यलङ्कारस्यैव यङ्गात्वाभिधानं, 'प्राधान्येन व्यपदेशा भवन्ती' त्यभियुक्तनिर्देशात् । मधुररससर्व्वस्वस्य भगवतस्तादृशानां तदह्मभानाच्च वर्णनं वैष्णवक विसन्प्रदायस्य स्वभावसिद्धम् । 'ঢन ঢল কাঁচা অत्रের ল!বণী অবনী বহিয়া. या' इत्यादि वङ्गभाषानिवद्धपदज्ञानमत्र निदर्शनम् ।