SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथम किरणः | श्वासो दोर्घतरः सकण्टकपदं वनों मुखं मौरमं का ते हौरममन्ञ्जमा सखि ! गतिहूं रे रहः सुनुवाम् (14) * ॥ ७ अत्र त्वं तदानयनार्थं न गतासि, अपि तूपभोगार्थमेवेति ध्वनिरेकः । अन्योऽपि वक्लृप्रकृतिप्रकरणवैशिष्टयात् प्रतिभासते । तथाहि प्रकरणन्ताबत् प्रियसखीमेनां श्रीकृष्णेन सह सङ्गमयितुं तेनैव सह श्रीराधया प्रागेव युक्ति: कृता, यदासौ मया प्रहीयते तदास्याः सङ्गः करणीय हति । पश्चात्तथा समागतायान्तस्यां तामपराद्धां कर्त्तुं ( 15 ) तस्याः परोहा सावहित्यासूयादि भावशावल्य', सखप्राश्च ही साध्वस कोपादिभावशावल्यमिति वहव एव ध्वनेः पनवाः । तेन ध्वनेर्ध्वन्यन्तरोद्वार:, अत एवम्बिधस्थले उत्तमोत्तमत्वं ज्ञेयम् । 'शब्दार्थ वैचित्रेणोत्तमोत्तमत्व' यथा नवजलधरधामा कोटिकामावतारः प्रणयरसयशोरः श्रीयशोदाकिशोरः । ܦ ܕ अरुणदरुणदीर्घापाङ्गभङ्ख्या कुरङ्गी रिव निखिलकशाङ्गी रङ्क्षिगि ! त्वं क यामि ॥ ८ । (त) काचित् यथेश्वरी स्वसख श्रीकृष्णसम्भक्तां कर्त्तुं स्वकण्ठस्थित पदकानयन मिय कुञ्जमध्ये प्रेषितां तत्र स्थितेन श्रोणेन सह सम्भोगानन्तरं स्वनिकटे व्प्रागत्य लब्नयाधोसुख तां प्रति सपरीहासमाह - यातेति । वचः सकण्टकपदं कण्टक चिक्रेम सह वर्त्तमानम् । हे सखि ! रद्द एकान्ते दूरे सुभ्रुवां गतिरसमञ्जमा भवति । अतस्त्वयादा मञ्जसं कृतमधुना पश्चात्तापे किं भविष्यति ? त्वमिति - तदानयनार्थं पदकानयनार्थं न, किन्तु श्रीकृणोन महोपभोगार्थम् । व्त्रन्योऽपि ध्वनिः वक्तवैशिष्य्यात् प्रकृतिवैशिष्ठयात् प्रकरणवैशिष्टयात् प्रतिभावते। सख्या (ख) श्लोकोऽयं 'नि:शेषच्युतचन्दनं स्तनतट' मित्यादि 'वाप स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिक 'मित्यन्त वहुशः ध्वनिकारादिप्राचीनालङ्कारिकैः नितरामातममयककवेः सुभाषितमुपनीय रचितः । सुक्त खलु नैषधकारेण 'विजृम्भितं यस्य कित ध्वनेरिदं विदग्धनारीवदनं तदाकर' इति । (स) एवमादीनि पद्यानि सार्थकनाम्नः श्रीश्रीकविकर्णपूरस्य सुललित सरस्वतीनिस्यन्दभूतानि । यदि रमानुगुणवर्णरचितार्थगम्भीरिमसहितवाक्प्रपञ्च एवादर महंत, (14) 'होरनवस्थितो हि भवति प्रेमा मनि स्वैरिण:' इति (क) पुस्तकः पाठः । ( 15 ) ' तामपराश्रो संमिति (ख) (घ) (क) पुस्तकेषु पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy