________________
१६
मध्यमं यथा
कुसुमाय गतासीः ।
उत्तमस्य पुरुषस्य वनान्तः मतामालि आयमधुकरास्तव पश्चाद्दुःशकः परिमलो हि वरीतुम् ॥ ५
AmarakosaVanansadhivarga.
(ड)
अवरं यथा
फर्ज्जत् म्फ
C
स्फुटम् ।
अङ्गारकौस्तुभः ।
A
अत्र 'पुत्रागे पुरुषस्तङ्गः केशर' इतवादिनोत्तम पुरुषस्य प्रकृष्टपुत्रागस्य पक्षे पुरुषोत्तमस्य श्रीकृष्णस्यैवेति व्यय मेव
नैरिवाहाः प्रोद्यद्विद्युद्दामविद्योतिताथाः ।
श्रद्रावदों विना द्रावयन्ते दन्तिभ्रान्त्या सिंहसङ्गप्रकोपान् ॥ ६ । (ढ) अत्र केवनं शब्दवैचित्रााइनेर्निस्पन्दभावाञ्चावर त्वम् ।
ध्वन्यन्तरोद्गारे उत्तमोत्तमत्वं यथा -
यातामि स्वयमेव रत्नपदकस्यान्वेषणार्थं वना
दायातामि चिरेण कोमलतनुः क्लिष्टासि हा मत्कृते ।
उत्तमम्य श्रेष्ठस्य नागकेशर इति प्रमिद्धस्य पुत्रागम्य वनमध्ये पुष्पार्थं त्वं गतामीः । भ्रमरास्तव पश्चादाभ्यः । यतो हि निश्चितम् पुन्नागस्य परिमलत्वया सम्बरीतुं दुःशकः । श्रीकृपचे त्वदङ्गम्यः श्रीकृष्णस्य परिमलः सम्बरीतुं दुःशकः । ora श्वेषप्राप्तत्वेन
ध्वनेर्मध्यमत्वम् ।
व्यवर मृिति - अर्व्वन् वलवान् स्वर्ण ग्राठोपो यत्र तथाभूतेष्वनेः करणेंम्बरिवाहा मेघा द्राव प्रतिपते विद्रुता धावन्तः मन्तः दन्तिभ्रान्त्या श्यामाकारा एते हस्तिनः प्रतिपर्वते भ्रमन्तीति हस्तिभ्रमेण सिंहममूहस्य कोपान् द्राघते दीर्घान् कुर्वन्ति दीर्घशब्दस्य द्राघादेशः । कथम्भूता:? प्रकर्षे खोद्यन्ती या विद्युम्माला तथा प्रकाशिता शादिक : 1
चमिहाप्यस्मदुगृहे दास्यसीत्यादि 'नीरन्वास्तनु मालिखन्तु नरटक्केदा नलग्रन्थय' इत्यन्त सन्दर्भरत्नमनुसृत्य कृतः । उभयत्रापि एक एव वस्तुध्वनिस्तेन च ध्वनिकाव्यत्वम् ।
(ङ) अगूढगुणोभूतव्यङ्गतया मध्यमं कायमेतत् । 'अर्थो गिरामपिहितः पिहितच्च कश्चित् सौभाग्यमेती 'ति वचनेन स्फुटयङ्गातथा नाव चमत्कार इति बोध्यम् ।
(c) द्रावयन्त इत्यात्मनेपदप्रयोगः 'ग्रात्मनेपदमिच्छन्ति परस्मैपदिनां कचिदित्यादिना स्वमाधेयः। अनानुप्रासप्रकर्षवशात् शब्दवैचितं जायते । मधुमङ्गलवाक्यमेतदिति साहित्यसटटीकायां कृष्णानन्दिन्याख्यायां निर्दिष्टम् ।