________________
८
प्रलकारकौस्तुभः । - अत्र शब्दार्थवैचित्रेण वाच्यादतिशयिना ध्वनिना चोत्तमोत्तमत्वम् ।
ध्वनिस्तु-हे रङ्गिाणि ! कुतुकिनि ! त्वमतिप्रसिद्धा गुणवती । क्व यासि ! तत्रैव याहि यत्र श्रीयशोदाकिशोर: निखिलकशाङ्गीररुणत् रुरोध । कया ? अरुणदीर्घापाङ्गभङ्ग्या । कुरङ्गोरिवेतापमालङ्गारणापाङ्गभङ्ग्या वागुरात्वेन रूपकालङ्कारो ध्वनितः । वम्तृतम्त क यासीति तत्र किं यासि, मा याहीति(16) लक्ष्योऽर्थ:, कोटिकामावतार इति प्रलोभनहारा तत्रैव याहीति व्यङ्ग्योऽर्थः । अनाविश्वासच मा कार्कः, यतः प्रणयरमयशोर: प्रणयरसयशःप्रदः । नवजलधरधामति स्वधाम्नेव मस्तिमिरमुत्पाद्य निःशङ्कमलक्ष्यो भूत्वा विहरति । अतो लोकभीतिरपि न कार्येति वहव एव ध्वनः पल्लवाः । शब्दार्थ वैचित्रे मध्यमस्योक्तमत्व यथा
शिक्षितानि सहृदां न गृहीतान्युक्षितासि निजगरसेन । 'दीक्षितः कुलबधवधयागे वीक्षितः मखि ! म नन्दकुमारः ॥८ अत्र ध्वनर्माध्यमत्वेऽपि शब्दार्थ वैचित्रापुध्या उत्तमत्वमेव ।
सह प्रेमानुवन्धप्रकरणवशात् राधयैव कमोन सह प्राक् युक्तिः कृतेति ध्वनिः। ध्वनजन्यन्तरं यथा समागतायामिति। परौहामः स्पष्टः। अवहित्या श्रीकृष्णेन सह सम्बादरूपाकारगोपनमः सुभ्रवां दुरे गतिरममञ्जसे त्यनेनासया, इत्यादि भावशावल्यं यथेश्वाः । सस्याश्च माश्चमं भयं, गतापामदिडम्बने त्वमेव हेरिति प्रणयकोपच ।
नबीनमेधस्येव धाम कान्तियेस्य. तथा कोटिकन्दर्पा अवतारा यस्य, सौन्दर्य्यातिशयत्वेन तेघामवतारौत्यर्थः। प्रणयरसरूपं यशो राति ददानि, एवम्भतो यशोदाकिशोरोरखापाङ्गभङ्गमा निखिलकपाङ्गीररुणत् रुरोध-तत्र दृष्टान्तः कुरङ्गीहरियोरिव। तस्मात् हे रङ्गिणि। त्वं कुत्र यामि ? तत्र मा याहोति लक्ष्यार्थस्य वैचिनाम्। शब्दवेचित्रान्तु म्पटमेव। एवं बाच्यार्थात् श्चन्यर्थस्योत्कर्षणोत्तमत्वम् । हे रहियो त्यस्य याख्या हे कुतुकिनि। अपाङ्गभङ्गा वागुरात्वं म्टगवन्धनीत्वम् ।
तहस एवानादार नोक प्रकटो नितरामुपभोग्यश्च । माधुर्य्य यजकै: र-ण-य-म वहुलेरसंयुक्तवणेस्तथा तिरुपरस्त्यप्राणसंयुक्ताक्षरैश्च गुम्फित्ता सानुप्रामा रचनेयं ललिता.
त्मिका।
(16) 'मा यामौ नि (क) (ख) (घ) (च).(क) पुस्तकेष मायः पाठः ।