________________
__प्रथमकिरणः । शब्दार्थवैचित्रेऽवरस्य मध्यमत्वं यथाकाननञ्जयति यत्र सदा सत् का न नन्दति यदेत्य मुखश्रीः ।
का न नन्दतनये प्रणयोतका काननं धयति वा न हि तस्य ॥ १० (थ) अत्र ध्वनेबिस्पष्टतायामवरत्वेऽपि मध्यमत्वम् । यशःप्रभृत्येव फलं नास्य केवलमिष्यते । निर्माणकाले श्रीकृष्णगुणलावण्यकलिषु ॥ चित्तस्याभिनिवेशेन सान्द्रानन्दलयस्तु यः ।
स एव परमो लाभः खादकानान्तथैव सः (द) ॥ ८ का शिक्षितानीति ॥ हे सखि। नन्दनन्दनस्य दर्शन कदापि मा कुर्बिति शिक्षितानि न रहौतानि। यतोऽहं कुलाङ्गना, मच्चित्तस्य चालय ककत शकोतीति निजगवं. रसेनोक्षिता सितासि। यः कुलाङ्गनावधे दीक्षितः स मन्द कुमारवयेक्षितः। अवारसाकं शतसहसशिक्षितान्यप्यनादृत्य अत्योत्सुक्येन त्वया तस्य दशनं कृतं, अधुना तु तेन सह मिलनं विना त्वत्प्राणा न म्यास्यन्ति। यत: कुलाङ्गनावधे दोक्षितः, अतत्वत्प्राणरक्षार्थमस्माभिः सखीभिरेव तेन सह मिलने यतनीयमिति यथेश्वरी प्रति सखीनामाश्वासो ध्वनिः। अस्य ध्वनेत्वाभावेन मध्यमत्वम्। यहात्र सती: कुलवतीरपि सघ्यो मोहयितुम इति ध्वनि:। अस्य वाच्यादतिशयित्व नास्तौति मध्यमत्वम् ।
काननमिति। यत्र सत् काननं वृन्दावनञ्जयति, यत् कानममेत्य प्राप्य का मुखौ: सुखसम्यत्तिन्न नन्दति न मम्मवा भवति। का सुन्दरी श्रीकाणे प्रणयार्थ नोत्का नोत्कण्ठिता। धैर्य लज्जावती का कुलाङ्गना नस्य कृष्णस्याननं न धयति न पानं करोति ? सखसम्पत्तिश्च (17) रमण मेवेति ध्वनि:, तस्मादाच्यार्थ एव चमत्कारी।
__(थ) अन चतुर्वव पादेष्वादियमकम्। तेन च शब्दवैचित्राक़तश्चमत्कारः। सखसम्पत्ती रमणमेवेति टौकातदुक्तदिशा वयार्थस्य तथा न यथा वाचार्यस्य वेचित्राम। तथापि नावावरत्वमिति। ।
(द) सत्कायवत: प्रकृतकायतत्त्वग्राहिणच कायन एव तत्त्वत अखण्डप्रकाशानन्द चिन्मयस्य ब्रह्मास्वादसहोदरस्य रसस्यानुभवः। उकं हि प्राचा भामहेन
धर्मार्थकाममोक्षेषु वैच क्षण्यं कलासु च । करोति कीर्ति प्रीतिच साधुकाव्य निबन्धनम् ( निघेवणम् ) ॥
(17) 'मखमपत्नी रमणमेवेति (ग) (क) पुस्तक यो: पार;