________________
२०
अलकारकौस्तुभः ।
'काव्यं यशमेऽर्थकते' इत्यादीन्येव केवलं न फलानि, अपि . Kavyaprakasa I.
तूतप्रकारः श्रीकृष्णगुणानुवादादिक्कत आनन्दश्च । *॥ इत्यलद्वारकौस्तुभ काव्यादिसामान्योद्देशो नाम
प्रथमः किरणः ॥ *
'काय यशसेऽर्थक्षत' इति वदता कायप्रकाशलता कायनिम्माषस्य फल यशोऽथैप्राप्तामङ्गलनिवृत्तवादि फलसत्त, खमते तु तत्तत्फलस्य तुच्छत्वात् तत्तन्न मुख्य फलम् । मुखपालन्तु निम्माणसमये श्रीकृष्णगुणलावण्यकेलिघु चित्तस्याभिनिवेशेन सान्द्रानन्दमननमेवेन्याह-यश इति । (18)
एवमपि कायमीमांसायाम् राजशेखरः-'पञ्चमी साहित्यविद्येति यायावरीयः। सा हि चतहण (आन्वीक्षिक्यादीनाम) अपि निस्यन्दः। ग्राभिधम्मार्थों यत् विद्यात्तत् विद्यानां विद्यात्वम्' इति। कालिदासभवभूत्यादिक्कतप्रबन्धेषु भट्टमयरभट्टवाणादिक्षतसर्यशतकचण्डीशतकादौ ग्रन्थकृतरूपसनातनजयदेवादिगौड़ीयवैया वाचार्याणां आनन्दवृन्दावनपद्यावलौगोतगोविन्दादिकायनिवन्धेषु भक्तिरसनिझरिणीप्रवाहस्य खान्द्रानन्दबयस्य वा साक्षादेवोपलम्भः ; . प्रकृतकायकतिहि जगतो मातेव गङ्गेव च पामभ्याच पुनाति पद्धयति च श्रेयांसि, मङ्गल्या च मनोहरा च भवति । एतमेव लक्षासद्दिश्य ध्वन्यालोककारणोक्तम्
या यापारवतो रसान रसयितु काचित् कवीनां नवा दृटियां परिनिष्ठितार्थविषयोन्मेघा च वैपश्चिती। ते हे अप्यवलम्बा विश्वमखिल निवर्णयन्तो वयं
भ्रान्ता मैव च लब्धमधिशयन ! त्वद्भक्तितुल्यं सुखम् ॥ इति । (18) 'समाप्तोऽयं प्रथमः किरण' इति किरणटोकाशेषेऽत्र दृश्यते मध्व व पुस्तकेषु । एवं हितोयकिरणादौ