SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीयः किरगाः। अथ काव्यपुरुषस्य शरीरत्वेन निर्दिष्टयोः शब्दार्थ यो: गब्दे निरुपित एवार्थनिरूपणमिति प्रथमतः शब्द एव निरुप्यते.. पाकाशस्य गुणः शब्दो वर्णध्वन्यात्मको विधा । का वर्णात्मको ध्वन्यात्मकश्चेति विधा। यद्यपि वर्णा नित्यास्तथापि तदभिव्यक्तिः शरीरस्थवायुनैव भवति (क)। अत उक्त 'तस्माद्भवति पवनप्रेरितो वर्णसाः' (३ पृष्ठायाम् ) इति । नित्यत्वप्रकारश्च यथासचिदानन्दविभवात् सकलात् परमेश्वरात् । पासोच्छक्तिस्ततो नादस्तम्माहिन्दुसमुद्भवः ॥ नादो विन्दुश्च वीजच्च स एव विविधो मतः । भिद्यमानात् परादिन्दोरुभयात्मा रवोऽभवत् । स रवः श्रुतिसम्पन्नः (।) शब्दब्रह्माभवत् परम् ॥ १० का. वर्णध्वन्यात्मक इत्यस्य याख्या-वर्णात्मक इति। ननु वर्णानां नित्यत्वमते वसंघटित काथे कथं कविजन्यवयवहारस्त वाह-यापीति। अभियविरिति- । तथाच नियसिद्धस्य वस्तुनः कविकृतप्राकव्यमेव, नतु वाजवजन्यत्वमिति भावः। उक्त । प्रथमकिरणे। ___ (क) वर्णानां नित्यत्वविधये मीमांसकसिद्धान्तोऽनुकूल एव : वर्ण एव शब्दः, शब्दाच नित्या इति तैरभापगम्यते । एवमपि योगिनस्तेषां मतमत्र उपरिधाच्च उदाहुतमेतदर्थमेव। वर्णानां दावयवत्वं, उत्पन्न प्रध्व सित्वाइर्णानामनित्यत्वमिति तु तार्किकाः । 'न शब्दनित्यत्वं कार्यत्वप्रतीते:' ( सांख्यमत्र ५५८ ) इति च दर्शनान्तरसिद्वान्तः। वेया. करण प्रतिष्ठापिते स्फोटवादे नितरामास्थावन्त अालङ्कारिकाः यद्यपि नित्य :, तथापि कार्य' इति महाभाष्योतदिशा नित्यानामपि वर्णानामभिवाक्तिमिन्ति। बिस्तरस्तु वाक्यपदीयादिनिवन्धेषु दृश्यः। नित्याया अपि शक्तरुत्पत्तिकथनमुपपद्यते-यथा सप्तशत्याम् ... (1) 'म' एव तो ति के मुद्रित पुस्तके पाठः,
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy