SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । सकलादिति मुर्तात, नादो घोषः, तथा च 'प्राणन घोषेष गुहां प्रविष्ट' Bhagavatapurana. इति। विन्दुः प्रणवः । स च वीज (३) सबवर्णXI. 12. प्रभवत्वात् । तथाच समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः । Bhagavatapurana. हृद्याकाथादभूबादो वृत्तिरोधादिभाव्यते । XII.B. मतोऽभूत्रिवदोक्षारो योऽव्यक्तप्रभवः खराट् ॥ इत्यारभ्य ततोऽक्षरसमानायमसृजड़गवानजः ! सकलात्-कला अंशोऽवयवस्तत्सहितान्मूादित्यर्थः। तथाच मूर्तात् सचिदानन्दविभवात् (3) मूर्तसञ्चिदानन्दस्वरूपात् परमेश्वरादित्यर्थः। तस्मात् स्वरूपभूताचिच्छक्तिः पृथग बभूव। ततश्चिच्छके: सकाशात् परमेश्वरस्वरूपो नादः पृथग बभूव । माहात् खरूपमूतो बिन्दुरपि एथग् बभूव । स एव विन्दुबर्णानां प्राकये बीजत्वाहीज. रूपश्च। स एव परमेश्वर एव भिद्यमानात् पृथगभतात् परात् परमेश्वरखरूपानादाहिन्दुः, विन्दोः सकाशादुभयात्मा वर्णध्वन्यात्मा रवः शब्दोऽभवत्। स उभयात्मा रव एव सर्वेघों श्रुतौ कर्णन्द्रिये सम्पन्नः सन् प्रत्यक्षगोचरो भवति, नतु नादविन्द । परमेश्वर एव विन्दुहारा वर्णात्मको भवति, इत्यभयात्मा शब्द: परं ब्रह्माभवत् । नादशब्दस्य घोषवाचिव ईश्वरखरूपत्वे च प्रमाणमेकादशस्कन्धोक्तपद्यमाह-'म एव जीवो विवरप्रतिः प्राणेन घोधन गुहां प्रविष्ट' इति। अस्यार्थ:-जोवयतीति जीवो परमेश्वरः विवरेषु आधारादिचक्रेघु प्रसूतिरिव प्रसतिरभियक्तिर्यस्य सः। तामेवाभियक्तिमाहघोषेणेति । घोषेण पराख्येन नादवता प्राणेन सह गुहामाधार चक्र प्रविर इत्यर्थः । म. च प्रणवः सर्ववर्णानां प्रादुर्भावे प्रयोजकत्वाहीजम्। प्रणव एव वर्णात्मकः सन् देवानां कार्यसिद्धार्थमाविर्भवति मा यदा। उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥ वैशेषिकमते ध्वनिरेव शब्दः, स च वर्णावर्णात्मकत्वेन विविधः। तदभिवाक्तिस्तु कार्यमित्यभिन्नः म्थलत: सिद्धान्त इत्यास्तां तावदिस्तरः। (ख) तन्मात्रवृत्तिगुणस्यैति-नित्यद्रवामात्रवृत्तिगुणस्य। नित्यद्रवामात्रवृत्तिगुणत्वन्तु नित्यदातरावृत्तित्वे अति नित्यद्रवप्रत्तिगुणत्वम्। तथाच शब्दस्य निव्वद्रवभिन्ने निबद्रवा पृथिवादावत्राकाशरूपे नित्यद्रवध वृत्तेश्च नित्यदवामात्रवृत्तिगुणत्व- . (27 नव बौनञ्चे'प्ति (क) (ख) (छ) पुस्तकेषु पाठः । (3) 'मच्चिदानन्दरूपविभवादिति (ख) (क) पुस्तकयोः पारः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy