________________
द्वितीयकरणः |
१३
1
इति श्रीभागवतम् । तेन नादस्य नित्यत्वात्तदात्मकस्योङ्गारस्य च नित्यत्वं, स्वराड़िति पूक्तिः । तदात्मकस्य वर्णममूहस्य च तथा । श्राकाशस्य मित्यद्रव्यत्वे तद्गुणस्यापि नित्यत्वं, गुणाश्रयो द्रव्यमिति गुणगुणिनोः समवायसम्बन्धात् ( ग ) | तेज पवन प्रेरणा प्रेरणवशादेवाभिव्यक्त्यनभिव्यक्ती | वस्तुतस्तु नित्यतैव तेषामित्ययमान्तरस्फोटः । उक्तञ्च शृणोति य इमं स्फोट' मिति द्वादशस्कन्ध | XII. 6. प्रकटो भवतीत्यत्र प्रमाणं दादशकन्धस्य पद्यदयमाह तथा वेति । अस्थार्थी यथाचतुर्मुख ब्रह्मणो हृदि य श्राकाशस्तस्मान्नादोऽभूत् । यः कर्णपुटपिधानेन श्रोत्तवृत्तिनिरोधादस्मदादिष्वपि विभाव्यते वितते । ततोऽभूदिति-निवृत् त्रिमात्रः प्रकारीकारमकारात्मक व्यङ्कारः । व्ययक्तात् परमेश्वरात् प्रभवः प्राकटं यस्य मः । खराट् स्वतन्त्र एव हृदि प्रकाशमानः । ततोऽचरत्यस्यार्थो यथा - ततस्त्रित्र दोङ्कारादचराणां समा म्नायं समाहारं भगवानम्टजत् । तदात्मकस्य योङ्कारात्मकस्य वर्णसमूहस्य तथा नित्यत्वम् । शब्दस्य नित्यत्वे प्रमाण मुक्का युक्तिमाह-व्याकाशस्येति । तद्गुणस्य तज्मावति गुणस्य - तथाच यो गुणः नित्यद्रयमात्रे वर्त्तते स तु नित्यो भवति । अतएवाकाशवृत्तिद्दित्वबहुत्वादिसंख्यानां तदत्तिसंयोगानाचानित्यत्वेऽपि न चति:, तेषामाकाशमातित्वाभावात् । एतच्मते रागदेषेच्छाप्रयत्नादयो नात्मनो गुणाः, व्यपि त्वन्तःकरणगुणा एव । परमाण्वोऽपि वखरेणोः सकाशान्नातिरिक्ताः । एवं पञ्चमस्कन्ध परमाणु नामज्ञान कल्पिनत्वेनानित्यत्वमुक्तम् ( 4 ) । वम् नित्यदिककालावपि न परमेश्वरातिरिक्ताविति वोध्यम् । गुणायो द्रयमिति द्र सामान्यलक्षणम् । गुणगुणिनोः शब्दाकाशयोः समवायसम्बन्धानित्यगुणाश्रयो नित्यद्रव्यस्य लक्षणमिति बोध्यम् । तिन शब्दानां नित्यत्वेन हेतुना व्याकाशवत्तिदित्ववत्वादिसंख्यानामाकाशवृत्तिसंयोगानाच दतमत्त्वेऽपि सत्यन्तदलाभावान्न नित्यद्रवामावृत्तिगुणत्वम् । व्याकाशमात्रवृत्तित्वाभावादिति - आकाशतरावृत्तित्वं सति प्रकाशवृत्तित्वस्याभावात् । तथाच संख्यादीनामाकाशभिन्ने पृथिवप्रादावपि वर्त्तमानचात् सत्यन्तदलाभावादाकाशमात्रवृत्तित्वाभावः ।
मयाहतम् ।.
विशेष्य
(ग) आकाशस्य नित्यद्रवत्वमुपरिष्टाद्दर्शितात् ब्रह्मलिङ्गादेषावसंयम् । 'आकाशस्तलिङ्गात् (८)१/२२), 'ग्राकाशे चाविशेषात्' (२(२०) इति भगवदादरायणकृत स्वयोस्तन च भगवत्पादभाष्यस्याशयात् सुप्रकटमेव तत् ।
घटादीनां कपालादौ गुणकर्मणोः । तेषु नातंच मब्बन्धः समवायः प्रकीर्त्तितः ॥ इति समवायलचणतो द्रवप्रस्य नित्यत्वे तद्गुणस्य नित्यत्वं भवतीत्यखिलमवदातम् ।
(+)....... कल्पितवं नामित्यत्वमप्युक्त मिमि (ख) (ग) (घ) (क) पुस्तकेंषु पाठो दृश्यते ।