________________
Ramayana-Nir.
अलङ्कारकौस्तुभः । Vide Punyaraja- अतएवैके प्राचार्याः शब्दार्थमान्तरं स्फोट शब्दVakyapadiya-praKasa r. 48. ब्रह्मत्याहुः । यथा 'निरंश एवाभिन्नो नित्यो बोधखभावः शब्दार्थमय पान्तरः स्फोट' (ङ) इति ।
प्रयोगश्चYogavasistha. जातान्धमूकवधिरस्यान्तः स्वीयपरामृशि । vana. II. 42.? खवाकशब्दार्थयोवाध आन्तरस्फोट एव सः ॥ तेधासत्पत्तिनाशौ पवनप्रेरणाप्रेरणवशादभिवक्तानभिवाक्तिरूपावेव। वस्तुतखितिवस्तुतस्तु तेषां वर्णानां नित्यता एवेति हेतोरन्तरपलभ्यमानोऽयं नित्यो वर्ष प्रामारः स्फोट इति प्राची प्रवादोऽपि सङ्गच्छते। ननु स्फोटशब्दस्यादृष्टाश्रुतत्वेनाप्रामाणामिति न शनीयं, यतो द्वादशस्कन्वे स्फोटशब्दस्य श्रवणमलप्रवेत्याह-उक्तश्चेति। अस्यार्थी यथा-ननु कोऽसौ परमेश्वरस्तनाह-य: परमेश्वर इममोङ्कारमन्त:करणमानवेन्यतया आन्तरं स्फोट हणोति । (घ)
(घ) अवार्थ: स्फुटीक्रियते समग्रमूलनोकोदाहरयम, तन श्रीश्रीधरखामिक्षतटोकाशन च । सोकस्खे वमहणोति य इमं स्फोटं सप्तश्रोत्रे च शून्यहक् । येन वाग्वाध्यते यस्य वाक्तिराकाश यात्मनः । __श्रीधरस्वामि चरणास्तत्रैवम्-...ननु जीव एव त टणोतु, नेत्याह। सप्तोते कर्णपिधानादिना अत्तिकऽपि श्रोत्रे सति। जीवस्तु करणाधीनचानत्वान्न तदा श्रोता; तदुपलब्धिस्तु तस्य परमात्मदारिकैवेति भावः ।
(ङ) स्फोटाख्यो निरवयवो नित्यः शब्दो जगनिदानं बोव। एवमपि हरिराह ब्रह्मकाण्ड - चनादिनिधनं ब्रह्म शब्दतत्त्व यदक्षरम्। विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः। इति
स्फोटस्य निरंशत्वाभिन्नत्वप्रकारस्तवैव दर्शितो यथानादस्य क्रमजातत्वान्न पूबों नापरश्च सः। अक्रमः क्रमरूपेण भेदवानिव म्हह्यते । इति
हणोति य इममित्यादि भागवतश्लोन स्फोटात्मकशब्दश्रवणस्यात्मलिङ्गतोता। आन्तरः स्फोट थान्तरः शब्दः। स च हृदयगो वद्धियक् च भवति। एतदेवाभिप्रेत्योक्तं 'अथवा प्रतीतपदार्थक' इत्यादि याख्यानावसरे भाष्यप्रदीपोयोते नागेशेन-ध्वनिपदेनात्र वैखरी, म्फोटपदेनाभिव्यक्तकत्वादिको मध्यमावस्थ अान्तरः मन्द उच्यते। ब्रह्मतत्वमेव हि शब्दरुपतया प्रतिभाति' इति। तदेवं वराटिकान्वेषणाय प्रवृत्तश्चिन्तामणिं सब्बवानिति शब्दविचाराय प्रवृत्तः सन् प्रसङ्गादते ब्रह्मण्यपि युत्पाद्यतामित्यादि च शब्द. कौस्तुभे दीचितः। नादध्वनेरप्यत्र परामर्शः । तथाच स्फोटसिद्धिन्याबिचारे- .. - तत्र केचन नादानां स्फोटाभिन्नत्वमूचिरे। अमवेद्यत्वमितरे स्वातन्त्रा मेनिरे परे ॥ इति