________________
fatafaरण :
: ।
वैयाकरणास्तु वहिःस्फोटमाहुः (च) | तत्र पूर्व्वपूर्व्ववर्णोश्चारणाभिव्यक्ततत्तत्संस्कारसहकृतचरमवर्ण संस्कारनिष्ठ पदजन्यैकपदार्थप्रत्यायकता पदस्फोटः ।
व्प्रतएवैके श्राचाय्याः शब्दः अर्थश्च शब्दार्थं तदन्तरेवोपलभ्यमानान्तर स्फोटम् । तत्र शब्दस्फोटः शब्दब्राहुः । तत्र दृष्ठान्तो यथेति - निरंशः न कस्याप्यंशः व्अतएवाभिन्न एक इत्यर्थः नित्यो ज्ञानस्वरूपच्च एवम्भूत ओंकारः शब्दार्थवस्तुमावायां प्रादुर्भावकत्वात् शब्दार्थमयः । एतन्मते प्रणवादेव वेदादीनां सर्व्वेषां सृष्टिरिति बोध्यम् । व्यन्तरेवोपलभ्यमानत्वात् स प्रणव व्यान्तरः स्फोटोऽयक्त इत्यर्थः । प्रयोग उदाहरणं यथा -जन्मान्धमूकबधिरस्य पुरुषस्य स्वौयान्तःकरण एव खत एव शब्दार्थयोः परामर्शे जाते चान्तरेव बोधो भवतीत्यान्तरः स्फोट एव ।
चचुः कर्णवामिन्द्रियानामभावात् सति स्वीयवाक्यस्य शब्दार्थस्य
oाथ घटेन जलमाहरेति वाक्यश्रवणं विना घटकरणकजला हरथस्य शाब्दबोधवारणाय प्रत्येकवर्णञ्चानसहितचरमवर्ण ज्ञानत्वेन (5) कारणता वक्तवया । एवं सति दितोयवर्णस्य ज्ञानकाले प्रथमवर्णज्ञानस्य नाशादेवं क्रमेण चरमवर्णज्ञानकाले पूर्वपूर्ववर्णज्ञानानां नाशात् कथं शाब्दबोधः ? तथा विश्टङ्गलनन्तदर्णज्ञानात्तादृशज्ञानजन्यसंस्कारादा शाब्दवोधापत्तिश्च इत्यतोऽव वैयाकरणानां समाधानं यथा - घटकरणकजलाहरणस्य शाब्दबोध प्रति स्फोट एव कारण, नतु तत्तदज्ञानानां तादृशज्ञानजन्यसंस्काराणां वा कारणत्वम् । स्फोटत्वन्तु यादृश्यादृशानुपूब्र्वीविशिष्ट चरम वर्णज्ञानानन्तर घटकरणकजला हरय प्रतीतिर्व्यायते तादृशचरमवर्णज्ञाननिष्ठोऽसाधारण
२५
(च) वैयाकरणा भाष्यकृदादयः । यदाह स्फुटमेव भाष्यकारस्तपर सूत्रभाष्ये ऽभिव्यक्त पकारकत्वेन ध्वनेः स्फोटरूपशब्दगुणत्वं प्रतिपादयितुकाम: - ' एवं तर्हि स्फोटः शब्दः । ध्वनिः शब्दगुणः । कथम् ? भेर्ष्याधातवदिति । तत्र कैयटः - एवं वहति पदाभिव्यङ्गयो व्यक्तिस्फोटोsa विवचितः । स च नित्यः । एतच्च येनोच्चारितनेत्यत्र पस्पशाय विचारितमिति तत एव वोहव्यम् । नागेपखित्य विशदयामास - अवेदं बोध्यम्एक एव स्फोटस्तत्तदर्णेस्तत्तद्रपेणाभियच्यते । ध्वनिः शब्दगुण इति भाष्ये ध्वनिशब्देन वर्णो वैकृतध्वनिश्व ! वैकृतध्वनिस्फोटयोः प्रमाणमाह - तदुक्त हरिया,
L -
स्फोटस्य ग्रहणे हेतु: प्राकृतो ध्वनिरिष्यते ।
स्थितिभेदे निमित्तत्वं वैकृतं प्रतिपद्यते ॥ इति
'वस्तुतस्तु वाचकता स्फोटैकनिष्ठा । तत्र चाष्टौ पच्चा:- वस्फोट: पदस्फोट:
(5) 'जलाहरणस्य वोधाभावात् शाब्दबोधकरणाय प्रत्येकवर्णस्यार्थस्य च ज्ञानत्वेन' इति ' (ग)' '(ब)' पुस्तकयोः पाठः ।
४