________________
Vide citation by Punyaraja-VakyapadiyaprakasaII. 28.
अलङ्कारकौस्तुभः । एवं पूर्वपूर्वपदोच्चारणाभिव्यक्ततत्तत्संस्कारसहकतचरमपदसंस्कारनिष्ठवाक्यजन्यैकवाक्याथेप्रत्यायकता वाक्यस्फोटः। एतदुभयलक्षणं शब्दब्रह्म ।।
. तथाच 'एक एव नित्यः पदाभिव्यङ्गयो वाक्याभि
858- व्यङ्गयोऽखण्डो व्यक्तिस्फोटो जातिस्फोटो वहौरूप" *जातिविशेषः। स तु घटकरणजलाहरणविषयकशाब्दवित्वावच्छिन्न जन्यतानिरूपितजनकतावच्छेदकतया सिद्धः न च न्यायमतसिद्धतादृशानु पूर्ववच्छिन्न (6)-चरमवर्णचानस्यैव कारणत्वं कथं न स्वीक्रियते, अल स्फोटरूपस्वतन्त्रधम्मखोकारेणेति वाच्यम्,आनुपूर्बोघटितधर्मस्य कारणतावच्छेदकत्वे महागौरवात्। तथाहि घोच्चारणायव हितोत्तरटोच्चारणधटिनानु पूचो शोरे तदद्यवहितोत्तरत्वं नाम तत्क्षणध्वंसाधिकरणक्षणवंसानधिकरणत्वे मति तत्क्षणध्वंसाधिकरण वरूपं, एतादृशानन्ता व्यवहितोत्तरत्वघटितगुरुधम्मस्य कारणतावच्छेदकत्व प्रसङ्गः। एवं घटेन जलमाहरेति, जलं घटेनाहरेति विविधानुपूर्वावच्छिन्नस्य कारणत्वे परस्परयभिचारवारणाय कारणव शिष्यमपि कार्यतावच्छेद के निवेशगीयमिति कार्यतावच्छेदकेऽपि महागौरवप्रसङ्गः। यन्मते मार्य नम्तबाधकं तन्मतमालम्बधोक्तम्-अतएव वैयाकरणतमतमेव साधीय:, अतस्तन्मात सयन्यस्यति
वैयाकरमारिवति--तत्र वैयाकरणमते पूर्वपूर्ववर्णोच्चारमेनाभिव्यक्तस्तत्तदुच्चारणसंस्कारः, ताट शमस्कारोऽत्र पूर्खपूर्ववर्णोच्चारणा व्यवहितोत्त्वरघोटतानुपूर्वोत्यर्थः। तथाच तादृशानुपूर्बोविशिश्चरमवर्णस्य मंस्कारश्चरमवर्णस्य ज्ञानम्। तनिष्ठपदजन्येकपदार्थप्रत्यायकतेत्यस्य समुदायार्थो यथा-ताशानुपूर्वोविशिशचरमवर्ण ज्ञाननिष्ठपदजन्यपदार्थवोधजनकतावच्छेदकधर्मः पदस्फोटत्वम्। स्फोटत्वविशिष्ट पदज्ञानमेव पदस्फोटः । वाक्यस्फोटस्तु तत्तवान्तरपदस्फोटसहितमहास्फोटखरूप इत्याह-एवमिति । एतदुभयलक्षणं पदस्फोटवाक्य स्फोटलक्षणं शाब्दब्रह्मव।
तथा चेति-यक्त: स्फोटः भावप्रधाननिर्देशात् स्फोटत्वमित्यर्थः। तथाच चरम
वाक्यस्फोटा, अखण्डपदस्फोटस्ताक्वाक्यस्फोट इत्यं पञ्च व्यक्तिस्फोटाः, वर्ण पदबाक्यभेदेन विविधो जातिस्फोट इति, इत्यादिको विचार: शब्दकौस्तुभे द्रश्यः। समासेनोक्ता चान वाचोयुक्तिरित्य शब्दार्थरने तारानाथतर्कवाचस्पतिपादैः- तत्र वणांनां प्राचारणमन्यथा प्रतीयमानतया अनित्यत्वेन आशु विनाशिनाञ्च तेषां मेलनासम्भवेन तत्महदायत्यापि सम्बन्धित्वाभावेन प्रत्येक वर्णषु वृतौ यभिचारेण च पूर्व पूर्ववर्णानुभवाहितसंखारयोनवति अन्त्य वय जनितपरिपाकशालिनि हृदये झटिति समुदीयमानस्य (6) 'पूर्वाविधिोति (घ)' पुस्तके, 'पूवौंविशिष्टेति (ख)' पस्तके, 'पोंव्यवछिन्नेति (क)' पुस्तके पादः ।