________________
KavyaprakasgUllasaI.
हितीयकिरणः । 18- इत्याहुः । व्यक्तिस्फोटपुरस्कारण जातिस्फोटः। प्रत
आहुः-बुधैयाकरणैरिति काव्यप्रकाशक्तः । ____ तमन्ये न सहन्ते। तथाहि पूर्बपूर्ववर्णाननुभवतश्चरमवर्णश्रवणकाले पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतचरमवर्णसम्बन्धेन पदव्युत्पादनसमयग्रहणानुग्रहीतेन पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकतचरमवर्णसम्बन्धेन थोत्रेण युगपदेव सदसदनेकवर्णावगाहिनी पदप्रतीतिजन्यते। सहकारिवर्णज्ञानयक्तिनिष्ठस्योटत्वरूपो (7) धर्मो नित्यः अखण्ड: पदाभियङ्गाच। एवं ताडशानेकपदघटितमहावाक्यस्फोट एव जातिस्फोटपदवाच्यः। तथाच यक्तिस्फोटसहित. जातिस्फोट एव महावाक्यजन्य शाब्दबोधे कारणम्। अतो वैयाकरणमतस्य सर्वोत्कर्षादेव कायप्रकाशकतापि बुधब्देन वैयाकरण एवोक्त इत्याह-अत आहुरिति । - ननु पूर्वोक्तदोषवारणाय चरमवर्णस्य अवणेन्द्रियजन्यज्ञानकाले पूर्वपूर्ववर्णानां संस्कारवशात् पुनरपि तेघां ज्ञानादेव शाब्दवोध: स्वीकरणीयः, अतो न दोष इत्याहनमिति। तं स्फोटमन्ये अज्ञा न सहन्त इति । पुर्वपूर्ववर्णाननुभवत: पुरुषस्य चरमवर्णसम्बन्धेन श्रोत्रेण युगपदेव पूर्वपूवातीतवर्णावगाहिनी पदप्रतीतिर्जायते, नदनन्तरं वाक्यार्थविषयकशाब्दवोधो जायते। श्रोत्रेण कौटशेन? पदयत्पत्तिजनको य: समयस्तस्य ग्रहणं ज्ञानं, तदनुराहोतेन तत्सहकतेनेत्यर्थः। तथाच 'न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते' इति मीमांसकमतानुसारेण कालस्यापि विषयविधया कारण त्वमुक्तम्। तत्र दृष्टान्त:-सहकारोति। सोऽयं देवदत्त इति प्रत्यभिचान
स्फोटरूपत्यैव शब्दस्य नित्यतया तत्व नित्य सम्बन्धस्य योग्यतया तिमत्त्वमुचितमिति । स्फटाते यज्यते वर्णैरिति स्फोटो वर्णाभियङ्गयः, स्फुटीभवत्यस्मादर्थ इति स्फोटशब्दार्थसभयथा निराहुः। एवं पदाभियङ्गायतिस्फोटपुरस्कारेण वाक्याभियङ्गाजातिस्कोटखीकारो न व्याहतः। अनेकवर्णानां शक्ततावच्छेदकतापेक्षया एकस्यैव जातिरूपस्फोटत्वस्य शक्ततावच्छेदकत्वकल्पने लाघवमपि द्रश्यमिति दिक। वाक्यस्फोटस्य निष्करतया तस्यैव वोधकत्वं, यदुक्तं वाक्यपदीये'पदे न वर्णा विद्यन्ते वर्णध्ववयवा न च। वाक्यात पदानामत्यन्त प्रविवेको न कश्चन ॥' __'वाक्यस्फोटोऽतिनिष्कर्ष तिष्ठतौति मतस्थितिः ॥' इति च। __ योगदर्शनेऽपि (३१७) स्फोट: खीकृत:-तत्र यासभाव्य भोजत्तिश्चानुसन्धितमुभिईश्यम् । अपश्चितक्षेतद् वखिलमेव वाक्यपदीयादौ। ग्रन्थवाहुल्यभयानाब निहिश्यते।
। (7) चरमवणे ज्ञानव्यक्तिस्फोटनिष्ठस्फोटत्वरूप' इति (क) (ग) पुस्तकयोः पाठो न सम्य ।