________________
२८
अलबारकौस्तुभः । दापन प्रत्यभिज्ञानवदेव प्रत्यभिज्ञाने प्रत्यक्षेऽपि अतीतापि पूर्वावस्था स्फुरति, तेन कृतं स्फोटेनेति (छ)। - तव। तथाहि पदुव्यात्पादनसमयो हि स्फोटक्कत एव । न च तत्र प्रमाणाभावः, प्रत्यक्षार्थापत्त्योः सम्भवात् । यथायं गौरित्युक्ते नहि गकारौकारविसर्गा एव प्रतीयन्ते, अपि तु सामादिमत् किमपौति प्रत्यक्षम्। अयं गौरित्यत्र किं गकारादयो वर्णा व्यस्ता एवार्थप्रत्यायकाः, किं समस्ताः ? नाद्यः, इतरवर्णवैयात्। नापि द्वितीयः, उत्पन्न प्रध्वस्तानां सामस्त्याभावात्। स्थले यथा चक्षुःसन्निकर्षजन्येदंपदार्थज्ञानकाले पूर्वप्रतीततत्कालतद्देशरूपतत्तापि ताशप्रत्यचे भासते, तथानापि चरमवणस्य अवणेन्द्रियजन्यज्ञाने पूर्वपूर्वांतीतवर्णस्यापि संस्कारवशाझानं भविष्यतीति। तेन कृतं व्यर्थ स्फोटेनेति ।
तन्नेति-यत्समयेऽतीतसमस्तवर्णघटितपदानां युमाकं मते पुनः प्रतीतिभवति, तन समये स्फोटक्षतशाब्दवोध एव भवति, न तु प्रतीतवर्णानां पुन: प्रतीतिरित्यर्थः। । अत्र प्रमाणाभावो न वक्तयः, यतः प्रत्यत्वप्रमाणमर्थापत्तिप्रमाणच वर्तते। तत्र च प्रथमत: प्रत्यक्षप्रमाबमाह। गौरित्युक्ते नातीतगकारादेः पुनः प्रतीतिः, किन्तु
(छ) वर्णवादमेवाथैवोधे । प्रमाणीकुब निस्तार्किकादिदर्शनप्रस्थानपरमाचार्यबहुभिः स्फोटवाद आपातत: प्रवकल्प इव प्रतिभाति । तथाहि
ननु र परित्यज्य सर्वथारमार्गणम्। अर्बन स्टायसे ननं पिपासमुंगणिकाम् ॥ (स्फोटसिडिम्यायविचार १७ श्लोक ) इति पूर्वपक्षिणो प्रश्नः, 'तमादन्ये स्थायिनः संस्कारा: कल्पनाः, तथा वर्णातिरिक्तः शब्द: कल्पा इति बप्रमाणकमापन्न मिति शास्त्रदीपिकावतां पार्थमारथिमिश्राणां सोत्प्रासा गहाँ च स्फोटवादिनः प्रति प्रवर्तते। ताकिकयुक्तिनिराकतान कौस्तुभकता, मतिहेतुभूतसंस्कारवादिना मते निहितं कल्पनागौरवञ्चान दर्शितम्। निर्विरोधमैवेतदत इति ग्रन्थक्वतः कल्पः । एतत्प्रसङ्ग 'शब्द इति, चेन्नात' (१॥३६२८) इत्यादौ ब्रह्मस वे भाष्यं, 'प्रतीत्यप्रतीतिभ्याम् न स्फोटात्मकः शब्दः' (५.५७) इति साझासूत्रे वृत्तिश्च,
'यथामेयादिकम्माथि क्रमबत्तौनि सन्त्यपि । संहत्य कुर्वते कार्यमेकं वर्णस्तथैव नः ॥ (शोकवार्तिक) “यहा प्रत्यक्षतः पूर्व क्रमज्ञातेषु यत्परम्।
समस्तवर्णविज्ञान तदर्थज्ञानकारगम् ॥” ( शास्त्रदीपिका, 'नार्थस्य वाचक: स्फोटो वर्णेभ्यो यतिरेकत' इत्यादि मौसांसाग्रन्थोऽपि निपुबमालोचशीयं सधौमिर्बोधवेशद्यार्थम् । न चैतत् सम्बग्विचारसमिति बहवः। आकर एव तत्प्रपञ्चः।