SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ samgraha-Paninidarsana. हितीयकिरणः। Sarvadarsana- "न च व्याससमासाम्यामन्यः प्रकारोऽस्ति । तस्माहर्णानां वाचकत्वानुपपत्तो यहलादर्थप्रतीतिः . स. एव स्फोटो वर्णातिरिक्तो वर्णाभिव्यङ्ग्यार्थप्रत्यायको नित्य एवेति । अर्थापत्तिरपि । स्फोटानङ्गीकारे सर्व एव संस्कारा विशृङ्खला एव सन्तः पदजन्यपदार्थप्रतीतो न शक्नुवन्ति। नापि प्रत्यभिज्ञाने प्रत्यक्षेऽप्यतीतापि पूर्वावस्था स्फुरति। न वा सदसदनेकवर्णावगाहिनी पदप्रतीति: श्रोत्रेण जन्यते । सोऽयं देवदत्त इति प्रत्यभिज्ञानस्य तत्तांश संस्कारजनितस्मृतिविशेषत्वात, श्रोत्रेण सदसदनेकवर्णावगाहाभावाच्च । नहि प्रत्यभिज्ञानमेकं ज्ञानं, तदंशे संस्कारजन्यतया इदमंशे च चक्षुर्जन्यतया च स्मरणग्रहणात्मकत्वात् । न च तदंशेऽपि चक्षुः करणं, तस्य सन्निहितग्राहितया तदभावात् । नापीदमंशे सास्नायबयवविशिष्टगोपदार्थस्य प्रतीतिरित्यत्र सर्वेषामनुभव एव प्रमाणम् । अर्थापत्तिप्रमाणमाह-गौरित्यत्र केवलगकारस्य कारणत्वेऽन्यवर्णोच्चारणस्य वैयर्थ्यापत्तिः, केवलगकारोचारणात् शाब्दवोधापत्तिश्च। नापि दितीय इति-वर्णसमूहज्ञानानामेकदाऽसत्त्वेन द्वितीयपक्षोऽपि निरस्तः। तस्मात् पदजन्यशाब्दवोधान्यथानुपपत्तया स्फोट: सिद्ध इत्यन्यथानुपपत्तिरेवान प्रमाणम्-यथा स्थलो (8) देवदत्तो दिवा न भुक्त इत्यत्र पौनत्वान्यथानुपपत्तिप्रमाणेन रात्रिभोजित्वसिद्धिः। नापि वर्णसमुदायज्ञानानां ताइशज्ञान जन्यसंकाराणां वा कारणत्वं वक्तुं शक्यं, यतो विटलाइणना ज्ञानात् संस्कारादा शान्दवोधापत्तिरित्याह-स्फोटानङ्गीकार इति। यच्च सोऽयं देवदत्त इति प्रत्यभिज्ञानात्मकचाक्षधप्रत्यक्षं दृशान्तीकृत्य अवणेन्द्रियनन्यचरमवर्णज्ञानेऽप्यतीतवर्णस्य संस्कारवशाद्भानमुक्त तदपि दुष्टमित्याह-जापि प्रत्यभिज्ञान इति । तत्र प्रथमतो दृशान्तमेवासिहमित्याह । प्रत्यक्षात्मकप्रत्यभिज्ञाने तद्देशतत्कालरूपा अतीता पूर्वावस्था न स्फुरति, न वा दान्तेि श्रोत्रेणातीतवर्णावगाहिनी चरमवर्णविषयकप्रतीतिजन्यते। तत्र हेतुः-सोऽयमिति-तत्रातीतदेशकालरूपतत्तायाः स्मरणं, चक्षुःसन्निवरेदम्यदार्थस्य वेदान्तादिदर्शनप्रतिपादितापत्तिश्च दूरादास्ते यदि तावद्दयाकरणमतं धौरमालोच्यते । अवार्थ 'तस्मात् यश्चोभयो: समो दोषः न तेनैकश्चोद्यो भवतीति न्यायात .....नातिरिक्त स्फोटकल्पनावकल्पत इति चेत् तदेतत् काशकुशावलम्बनकल्पनं विकल्पानुपपत्ते रित्यादिः 'तसादर्णानां वाचकत्वासम्भवात् स्फोटोऽभ्य पगन्तय' इत्यन्तः पाणिनिदर्शनप्रस्तावोत्य: सर्वदशनसंग्रहयन्यो द्रश्य इत्यलमतिगहनावगाहनेन । ___(8) 'पानी देवदत्त' पति मुद्रित पुस्तक पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy