________________
... अलक्षारकौस्तुभः । संस्कारः, चक्षुरन्वयव्यतिरेकानुविधानात् स्मरणहेतुव्यवसायाभावाच्च । तेन . स्फोट एवाङ्गीकार्य इति, वैयाकरणाः ।
तेन पृथकसम्बन्धानां संस्काराणां क्रमेण परस्थरसम्वन्धकारित्वं स्फोटत्वम् । अन्यथा रसः सरः नदौ दोन इत्येतेषां प्रतिलोमपाठऽपि रेफसकारादीनां संस्कारोऽस्ति, न तु तेऽनुलोमसंस्कारवत्त्वेन पदं व्युत्पादयन्ति, अन्यथा भेदो न स्यात् (१) (ज)।
साध्वसाधुतयाद्योऽपि-११ का। आद्यो वर्णात्मकः शब्दोऽपि साधुतया असाधुतया च बेधा भवति । किनाम साधुत्वम् ? किं साधुजनोदितत्व, किमुत मूनृतत्वमुताहो वेद. प्रत्यक्षमिति ज्ञानदयमेव, न तु तत्ताविशिशेदंपदार्थस्यैकं ज्ञानम्, यतस्तताशे चक्ष:सनिकर्षाभावेन चानुषप्रत्यक्षे तस्य भानासम्भवात्, एतन्मतेऽलौकिकसन्निकरूपज्ञानलक्षमायाः प्रत्यासत्तित्वानङ्गीकारादिति। नापीदमंश इति यथा तत्तांशे संस्कारवशात् स्मरणं तथेदमंशेऽपि वायमितापि न सम्भवति। इदमंशे 'चत्त:मकिकर्षसत्त्वे सति शानं, तदभावे नेत्यन्वययतिरेकात्, मलिजनकस्येदम्पदार्थस्यानुभवाभावाच ।
तेनेति-पृथकमम्बन्धानामानुपूबोरहितानां संस्काराणां प्रत्येकवर्णोच्चारणानां क्रमेण परस्परानु पूचोविशिष्टचरमवर्ण ज्ञाने शान्दवीधकारित्व कारणतावच्छेदकं स्फोटत्वम् । तथाच यादृशानुपूवा विशिर चरमवर्णभ्य ज्ञानसत्त्वे तत्तदर्थस्य शाब्दवोधो जायते ताशज्ञाननिष्ठजातिविशेष एव स्फोटत्वम्। सा जातिस्तत्तदर्थविषयकशाब्दबोधजनकताव छेदकत्वेन सिद्धा। यथा टणारणिमण्यादिजन्यतावच्छ्दकतया वहिनिष्टजातिविशेषस्य सिद्विस्तहदवापि तत्तछाब्दवोधजनकतावच्छेदकतया चरमवर्णमाननिष्ठजातिविशेषस्य स्फोदत्वस्य सिद्धिः। अन्यथा स्फोटत्वस्यानङ्गीकार एवं तत्तदण ज्ञानजन्यशाब्दबोध
(ज) अन वेदान्तिमासत्तरं शब्द इति चेन्नातः प्रभवात्, प्रत्यक्षानुमानाभ्याम्' (१:३।२८) इत्यत्र प्रदर्शितात् वक्ष्यमाणाङ्गवच्छङ्करवाक्यतो ज्ञेयं । 'सत्यपि समस्तवर्णप्रत्यवमश यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ्क्तिबडिमारोहन्ति, एवं क्रमानुरोधिन एव वर्णाः पदबद्धिमारोक्षान्ति। तत्र वर्णानामविशेधेऽपि क्रमविशेषलता पदविशेषप्रतिपत्तिन्न विरुध्यत' इति शारीरकभाष्यम्। भामत्यादिषु चैतत् प्रपञ्चितमिति तत एव द्रश्यम् । वस्तुतस्तु विभिन्न प्रयोजनत्वात् शास्त्रयोः विभिन्न सिद्धान्तत्वमिति स्थितिः। अतो मानर्थोपपातः।
७) 'पन्यथा' इति पदं (घ) (क)' पुरू कयोोपलभ्यते ।