________________
हितोर्याकरणः। वाक्यस्थत्वं वा, प्रततिप्रत्ययव्युत्पादितत्व वा ? आये चण्डालादिप्रयुक्तस्य संस्कृतस्याप्यसाधुत्वापत्तिः, दितीये परुषसंस्कृतस्य, तीयेऽस्मदादिक्कतसंस्कृतशब्दानां, चतुर्थे मंज्ञाशब्दानामपि । तेन व्याकरणप्रणीतत्वं साधुत्वमिति । तथा सति डिल्यादीनां संज्ञाशब्दानामपि डित्योऽयं डविथोऽयमिति विभक्तवत्पत्तेः साधुत्वम् ; न तु गावीप्रभृतीनां, भ्रान्त प्रणीतत्वात् । तथापि तैर्ययवहारनिष्पत्तिस्त हिज्ञानां तत्म्मारितगोशब्दादिहारा, अज्ञानान्तु अज्ञपरम्पराप्राप्तसंस्कारहाव। प्राकृतस्य तु साधुसमत्वात् साधूद्भवत्वेन तत्तयाकरणप्रणीतत्वाच्च साधुत्वम् । (झ) स्वीकारे च मरोवरवाचकस्य सर:शब्दस्य प्रतिलोमेन रम इति पाटेऽपि सरोवरबोध: स्यात् । नदी शब्दस्यापि प्रतिलोमेन दीन इति पाटेपि नदोवोध: स्यात् । संस्कार इतिप्रटकवर्णज्ञान जन्यसंस्कारोऽस्तीत्यर्थः। न वितिले प्रतिलोमेनोच्चारिता वर्ग अनुलोमसंस्कारवत्त्वेन विशिर पदं याशार्थ व्युत्पादयन्ति, नापाार्थ न यत्पादयन्तीत्यर्थः। अन्यथा अनुलोमप्रतिलोमपदाभ्याभेकबोधस्वीकारे रम मर:पदाभ्यां जनितबोधयोनदीदीनपदाभ्यां जनितवोधयो: भेदो न म्यादित्यर्थः। __सनृतत्वं स्निग्धत्वादिगुणविशियल म्। अाद्य इत्यमाध्चराष्ट्रालादिप्रयतस्ये त्यर्थः । परुष संस्कृतस्य कठोरसंस्करम्य । मंज्ञा दानां चैत्रहित्यादिपाब्टानां प्रकृतिप्रत्ययाभ्यामवयवयत पत्तासिद्धेः। याकरणनिध्यात्वं साधुत्वमित्यर्थः। अतएव डित्यादिशब्दानां प्रकृतिप्रत्ययाभ्यामवयवद्युत्पत्ताभावपि डिस्योऽयमित्यादौ 'सु'विभक्तिसाहितेन व्याकरणसिद्वत्वमत्येव । नविति-यघा उच्धातोबहुवचने देवदत्ता वचन्तीति प्रयोगोऽसाधुः 'नान्त्यत्त्वोबचे: प्रयोगः इति सत्रात्, तथैवात्र केवलग शब्दोत्तरापत्यार्थ कप्रत्ययेन 'गाव' इति प्रयोगोऽप्यसाधुः, अतो 'गावी' इति प्रयोगो भ्रान्तप्रणीत एव। ननु कथं भ्रान्तोक्तमावी पदप्रयोगादपि विशेषदर्शिनामप्यर्थ प्रत्ययो जायते, अत ग्राह-तथापीति । तेरसाधुपदेरखाधु शब्दस्मारितसाधुशब्दादिज्ञानां शाब्दबोधः । अज्ञानामविशेषदर्शिनामजपरम्पराप्राप्त गावी' शब्दादेव शाब्दबोधः नाटकादौ विशेघदपि नां शौरसेनिकादिप्राकृतशब्दः साधशब्दः, साधुशब्दसमत्वात्। साधनवत्वे साधचरितत्वे तत्तत्प्राकृतलकेश्वरयाकरणप्रणीतत्वाच्च साधुत्वम्।
जातिरिति-जात्यादिवाचकत्वेन साधवश्चतुर्विधा भवन्ति। गौरिति साधुशब्देन (झ) बस्तुतस्तु साधुसंमसाधनवदेशीति भेदेस्त्रे विध्य प्राकृतभाषोक्त शब्दानाम्। तह जह-ला-बवरोत्यादिशकतशब्दाः शिप्रयोगाइररुच्यादिक्कतयाकरणलदनुमोदितत्वाच बाधव एव।