SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः | साधवश्च चतुर्व्विधा: । जातिः क्रियागुणद्रव्यैः - १२ का गौः पाचकः शुक्लो डित्य इति क्रमाज्जात्यादिभिश्वातुर्व्विध्यम् । चकाराव्यातिरेव पदार्थ इति च मतम् (ञ) । तथाहि गुडतण्डुलादिपाचकभेदेन पाचकोऽयं पाचकोऽयमिति पाचकत्वमस्ति । एवं चन्द्रचन्दनकुन्दादिषु श्रयं शुक्तोऽयं शुक्ल इति शुक्लत्वम् । बालवृद्धयुवाद्युदीरितडित्याद्यर्थेषु ङित्या - दिवमिति । ३२ गोवरूपजातिविशिष्टया वत्गोरूपधमिवाचक इत्येको भेदः । तथा पाचक इति साधुशब्दः पचनक्रियारूपो यो मनुष्यनिष्ठो धम्र्मस्तस्य वाचक इत्यपरो भेदः, एवं शुक्त इति साधुशब्दः शुक्लरूपगुणविशेषो यो गवादिवृत्तिधर्म्मस्तस्य वाचक इत्यन्यो भेदः । तथा डित्य इति साधुशब्दः डित्यरूपकयक्तिमात्रवचकः इत्येवं क्रमेण साधुशब्दश्चतुर्व्विधो ज्ञेयः । ननु यन्मते जातावेव शक्तिर्न कदापि व्यक्तौ, शाब्दबोधे व्यक्तिभानन्तु 'जात्या व्यक्तिराचिप्यत' इति न्यायसिह्नात्तेपवलादेव, तन्मते साधुशब्दो जातिमात्रवाचकचैनेकविध एवैतदेवाह - चकारादिति । गुड़तण्डुलादीनां नानापाचकभेदेन पाचकोऽयं पाचकोऽयमिति सर्वत्र पाचके पचधातोः प्रयोगात् पाचकत्वमपि जातिविशेषः । मन्वीश्वरकृतसङ्केतविशिष्टस्य सर्वत्र जातौ शक्तिरस्तु धनिकपुरुषलतस्य डित्यादी सङ्केतविशिष्ट शब्दस्य कमावत्तित्वेन डित्यत्वस्य जातित्वाभावात् कुत्र शक्तिर्वक्तयेत्यत ग्रह - बालवृद्धेति । यथा पुत्रे पितृकृतसङ्केतविशिष्टस्य देवदत्त विष्णु दत्तादिशब्दस्य शक्तिबाल्य पौगण्डा दिमाना शरोरवृत्ति देवदत्त विष्णुदत्तत्वादिनातौ वर्त्तते तथैव पुरुष - - तार्थ डित्य दावे कस्मिन्नेत्र वस्तुनि वालवृद्धयुवादीनां डित्योऽयं डित्योऽयमित्यनुगत - (ञ) एतच्च मम्मटायुक्तिमनुसृत्य । तथा च प्रकाशे - 'सङ्केतितच्चतुर्भेदो जात्यादितिरेव वा' इति । केचित् तार्किका व्यक्तिरेव पदार्थ इत्यपि वदन्ति । भगवान् या रिपेrवम् । नातिरेव पदार्थ इति मीमांसक सिद्धान्तपचः । दयमेव स्वीकृतं भाष्यकार: 'किं पुनराकृति पदार्थ ग्रहोस्विदयमिति पदार्थनिर्णयभाष्ये पचमाहि । यमेतत् तत्रैव प्रदोपे कैयटेन । चतुर्द्धा पदार्थप्रपञ्च भिद्यत इति भूयसां वैयाकरणानामपि मनम् 'नात्याकृतिविशिष्टयक्ति शक्तिपक्ष एव माया' निति तार्किक चूड़ामायो महामहोपाध्याय गदाधर भट्टाचाय्र्यपादाः | 'परं ब्रह्मतत्त्रं सर्व्वशब्दार्थ' इति स्थितम्' इति पाणिनिदर्शन प्रस्तावे जरदद्वैतादिमतानुवाद त्वैव फणिभाषितानुसारो माधवाचाय्यैः । षोढ़ा च भेदो दर्शितो जयदेवेन, तच्चाकरे द्रष्टव्यम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy