________________
हितीयकिरणः । मुख्यो लाक्षणिकस्तथा ॥
व्यञ्जकश्चेति-१३का विधा ते शब्दाः । मुख्यो वाचकः, यस्तु सङ्केतमैश्वरं धत्ते, स मुख्यः । ऐश्वरमीखरकतं, अस्मदादिकृतं सङ्केतमपि यो धत्ते तस्य द्रव्यत्वे खार्थे प्रति. मुख्यता। ()
सङ्केत ईशेच्छा तत्र तत्त्वकृत ॥ १४ का .. तत्र घटादौ तत्त्वकत् घटादित्ववोधलत सङ्केत: स्यात् । तथाहि कश्चिदग्टहीतसङ्केतो वालः कदाचिदुत्तमहडेन घटमानयेत्युक्ते मध्यमवहे कम्बुग्रीवादिमन्तं व्यक्तिविशेषं स्थानात् स्थानान्तरं नयति सति घटशब्देनेटशी व्यक्तिरिति प्रथमं व्यक्तावेव घटशब्दशक्ति रिति प्रतिपद्यते । पुनस्तेनैवे प्रतीतिवलात् डित्यवस्तुघटकीभूतनानावयवत्तिरित्यत्वमपि जातिविशेषः । यन्मतेऽवयवातिरिक्तखतन्त्रावयविनोऽभावात् घटत्वजाति नावयवत्तिरेब, तन्मतमालम्बा डित्यत्वमपि नातिरेवेति सब समञ्जसम् । __नन्वीश्वरकृतसङ्केतविशिष्ट शब्दस्यैव मुख्यत्व उक्त स्मदादिकृतसङ्केतविशिष्टस्य डित्यादिशब्दस्येश्वरकृतसङ्कताभावान्न मुख्यत्वं, शक्तरभावेन शक्यसम्बन्धरूपलाक्षणिकत्वमपि न सम्भवतीत्यत आह-अमदादीति। व्यत्वे डित्यादितत्तत्द्रयमाववाचकत्वे स्वार्थ प्रत्यौपचारिकमुख्यता। यथार्थमुख्ययवहारस्तु (10) ईश्वरकृतसङ्केतविशिशशब्दस्येति वोध्यम्। तद्भिनभिन्न ति-घटाभिन्न: पटादिस्तभिन्नो घट एव ; ताशरूपेण निवेशस्तु अपोहहारा निर्धारणार्थमेव, न त्वसाधारणलक्षणे निवेशनीयं, ताशरूपेण निवेशे
(ट) ईश्वरेच्छारूपस्य सङ्केतस्य शक्तित्वमङ्गीकृतं नैयायिकनये। ईश्वरकृतसङ्केतार्थ प्रमाणं मनुस्मृतौ (१।२१) यथा
. 'सधान्तु स नामानि कम्माणि च पृथक् एथक् ।
वेदशब्देभ्य एवादी एथक् संस्थाश्च निम्ममे ॥" उन्नेयमेतत् 'वेदपूबिकेव सृष्टिः' 'यस्य निःश्वसितं वेदा' इत्याद्यास्तिकमतमाहात्मयाच्च । वस्तुतस्तु न केवलं डिस्थडवित्यादय अपि तु सर्व एव शब्दा अस्मदादिकृतसङ्केतमेव दधते, न तु ऐश्वरं, भाघानामानन्त्यात्, भाषाविशेषस्य चेश्वरकृतानादिशाब्दसङ्केतधारणार्थस्य गौरवापत्ते रिति भाषातत्त्वविदः को विदाः। सझेतपदेन शब्दयतिरिक्त चिमानं गृह्यते चेत, तदा नानर्थक्यापात इति मबमवदातम्।
(10) 'यथावन्मखाव्यवहार' इति पाठः (ग) (क) पुनकयोः ।