SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अलकारकौस्तुभः। पटमानयेत्यपुरते तहिजातीयं व्यक्तिविशेषं तथैव तम्मिन् नयति सति पुनः सोऽपि घटाद्भिवः पटः पटाझिनो घट इति व्युत्पद्यमानः पुनरघटभित्री घटः अपटभिन्नः पटश्चेत्यपोहहारेण निश्चिन्वन् पुनस्तेनैव घटान्तरं पटान्तरश्वानयेतुक्त तस्मिन् पूर्वघटपटयोराकारतो विमटशो घटपटावानयति सति पुनरयं संशेते-अहो घटपटशब्दो न व्यक्रिविशेषविषयकसङ्केतो, यत एतौ पूर्वघटपटतो भित्री, तेन घटादिषु कश्चिदमाधारणो भविष्यति धर्मः यहशादयं घटोऽयमपि घट इत्यनुगताकारावगाहिज्ञानं जन्यत इति निश्चित्य जातादेव सङ्केतमवधारयति । तन्निभिन्नाधिकरणमात्रवृत्तित्वमसाधारणत्वं यथा गोः साम्रादिमत्त्वम् । योगरूढाश्च रूढाश्च यौगिकाश्चेति ते विधा। १५का (ठ) ते शब्दाः पुनस्त्रिविधा भवन्ति । यागरूढ़ा: पङ्गजादयः । पङ्काज्जने. ई-प्रत्ययेन ( 1 ) पशजनिकनभिधायकन योगेनापि पद्मार्थ एव प्रतिपद्यते, प्रयोजनाभावात् गौरवप्रसङ्गाच्च। तथा च तदत्तिवे मति तदितरावृत्तित्वं तदमाधारणलक्षणमिति । तत्र दृष्टान्तो यथेति-साना जलकम्बलादिर्गोभिन्न न वर्तते, गवि वर्तते च, तो गोरसाधारणधम्म: सास्त्रादिः । __ योगरूपा दति-ननु पद्म शब्दम्येव पङ्कजान्दम्यापि पाव कथं शक्यतावच्छेदक मोक्तं, तत एव कुसुदर्शवालादिवारणं सम्भवेदित्याह-पङ्कादिति। पद्मपदेन केवलपद्मत्वरूपेण वोधो जायते। पङ्कजपदात्त पङ्कजनिकत पद्ममिति वोधो जायत इति प्रामाणिकानामनुभववशात् पङ्कजनिक कत्वेन यौगिकशक्ति:, . पद्मत्वरूपेण रूप शक्तिश्च खीकरणीयेति ज्ञेयम्। पद्मस्यैवेति-पङ्कजनिकत्तपद्मस्यैव मतेः। यदेति __(8) नैरक्तस्तु सम्बंधामपि पदानां धातुभूतप्रकृतिप्रत्ययनिष्यनत्व स्वीक्रियते। उबादिसवाणि च तत्र निष्यत्तौ सहायकानि । एवं मति किमवयवशक्तित एव निखिलानां पदानामर्थग्रह उतान्योऽपुरपायोऽस्तोति पृच्छायां पादानां विध्यप्रदर्शनयाजेनाभिधानियामकमन्यदप्यस्तोति सूचयति। उक्त हि शाब्दिकैः-- शक्तिमहं याकरणोपमानकोषाप्तवाक्यावहारतश्च । वाक्यस्य शेषादित बदन्ति सानिध्यत: सिद्धपदम्य बहाः॥ एवमर्थग्रहकारणेवनेकेषु लक्षितेष्वपि पान्दाना, तघां यथायथमुपरिधादर्शितेष्वेव भेदेषु (II) 'पजननि डा'त्य यन' इति (छ) पुस्तके, 'पजनितप्रन्ययन' इति (ग्व) (ग पुस्तक याः पादः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy