SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ हितीयकिरणः । न तु कुमुदाद्यर्थ, इति योगार्थपुरस्कारेऽपि रूढार्थ एवेति योगरूढ़ एव, ईखरसङ्केतमहिना झटिति पद्मस्यैव स्मृतेः । यदा तु पाजं वर्मदौर्गत्यमित्यादि केनाप्युच्यते तदा तत्न एशकतत्वे लक्षणा। वस्तुतस्तु पद्म शक्तिः । ___ रूढ़ा मण्डपादयः । यथा पद्मे पशजनिकर्तृत्व वर्तते, तथा मण्डपे गृहविशेष मण्डपानकर्तुत्वं नास्ति, तेन केवलं गृहविशेषो योगार्थं विनापि गम्यत इति रूढ़ एव । कम्मणि कुशल इत्यत्र कुशलशब्दो न लाक्षणिक स्तस्य नानार्थत्वात्, 'कुशलः क्षेमे पुण्य च शिक्षिते' इति शिक्षितो निपुणः, प्रतो मुख्य एव (ड)। एवं मण्डपशव्दो रूढलेन गृहविशेषे मुख्यः । यदा तु मण्डपं भोजयेत्युक्तिस्तदा शब्दान्तरसाहचर्य्यात् मण्डपानकर्तरि लाक्षणिकः । आदितेयादिशब्दा यौगिकाः, अदितेरपत्यानीति 'ढक्'प्रत्ययेन केवल योगार्थ एव । यदा तु अपत्यार्थ प्रत्ययान्तरेण 'ण्य' प्रत्ययेन निरुतिस्तदा नानार्थवर्मदौर्गत्यं पङ्कजं पकानातमित्यत्र पङ्कजशब्दस्य पङ्ककतत्व लक्षणा, पड़ा एव शक्तिः । कस्यचिन्मते कम्मणि कुशल इत्यत्र कुशं लातीत्यवयवद्युत्पत्तिं विनैव निपुणा) कुशल शब्दो लाक्षणिकस्तन्मत दूधयति-कमणीति। यदा तु आदित्यशब्दो (12) ऽनापत्यार्थ ण्य प्रत्ययान्तस्तदा त. नादितेः पुत्त्रसामान्यस्य बोधः, अपि तु दादशादित्यरूपस्य सर्यस्य वोधः, 'आदित्या ऋभव' इति देवसामान्यपर्साये पठितोऽपि। ___ ननु 'प्रकृत्यान्वितखार्थबोधकत्वं प्रत्ययाना'मिति न्यायात् प्रकृत्यर्थसहितस्यैव प्रत्ययार्थस्य अन्तर्भावो उपयः। तत्राखण्ड शक्तिमात्रेणैकार्थप्रतिपादकत्व' रूढ़िः, अवयवशक्तिसापेक्ष पदस्यैकार्थप्रतिपादकत्वं योगः, अवयवसमुदायोभयशक्तिसापेक्षमेकार्थप्रतिपादकत्वं योगरूपिरिति वृत्तिवाति केऽप्पयदीक्षितचरणाः। डित्यादौ शब्दे रूमि, आदितथयाचकादौ योगः, पङ्कजादौ योगरूमिः । एवमभिधा त्रिविधा। (ड) दर्भयहणाययोगालक्षणेयमिति कायप्रकाशकतो मतं, न तच्चार। 'अन्यद्धि शब्दानां यत्पत्तिनिमित्तमन्यच्च प्रतिनिमित्त'मिति दर्पणे दर्शितम् कारणम्। मण्डपादिशब्दषु भिन्नोऽभिधायाः प्रकार इति केचित्- यदाहुः शब्दशक्तिप्रकाशिकाकारा:-"परेरूपयौगिकं मन्यतेऽधिक'मिति। “अथाश्वगन्धाश्वकर्णमण्ड पनिशान्तकुवलयादिशब्देषु का शक्तिरिति ? अत्र केचित्-अश्वगन्धारसं पिवेत्यादिषु केवलसमुदायशक्तिः, अश्वगन्धा वाजिशालेत्यादिषु केवलयोगशक्तिः । अन्ये तु वदन्ति, सङ्करस्य (योगरूमिमयस्येति यावत्) __ (12) 'अदितिशब्दो' इति (ख) (घ) (ङ) पुस्तके ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy