________________
अलङ्कारकौस्तुभः । त्वेऽप्यादित्य इति देवपर्याये पठितोऽपि देवविशेष शक्तिमत्वात् प्रत्ययमहिना योगरूढ़ पवार्थः।
प्रवतिशक्तिः प्रकृत्यर्थ परा। सुप्प्रत्ययशक्ति: संख्याकारकत्वोपरक्तप्रवत्यर्थपरा। तिशक्ति: संख्याकर्तकम्मभावोपरक्तवर्तमानादिकालपरा। उपसर्गा द्योतकत्वाद्धात्वर्थभदका:-यथा संहारः अभिहारः विहारः आहारः मिलित्वा समभिव्याहारः। एवं कृत्तद्वितप्रत्ययावपि पूर्ववत् । प्रत्येकं सूत्रकरणात सर्वत्र योगेन मुख्य एवार्थः । (ढ) Panini III. 3.1. 'उणादयो वहुल'मिति बहुलग्रहणात् प्रायशो न योगार्थः ।
Unadi. 235. तेन गच्छतीति 'गमेझैः' इति कते 'डो'प्रत्यये गौः शेत बोधो भवति, नतु खातन्त्रप्रणेत्यार-प्रकृतीप्ति। मिलित्वा-सम् अभि वि ा इत्यपसर्गा मिलित्वा समभियाहाररूपार्थवोधका भवन्ति। पूर्ववदिति-कृत्तद्धितौ प्रकृत्यर्थपरौ। सर्वत्रेति-सर्वेषु प्रत्ययेषु योगेन योगश क्या मुख्य एवार्थः।
ननु तेषां मध्य उणादिप्रत्ययो वहुलमिति सूत्रस्य वहूनर्थान् लातीति यत्पत्तया यस्मिन्नर्थ विहितस्तदतिरिक्तार्थमपि वोधयति ; तेनोणादिप्रत्ययो हि प्रायशो योगार्थं न प्रतिपादयति, अपि तु रूदार्थमपीत्याह-उणादय इति। कर्तवोधक डो'प्रत्ययेन सिद्वस्य गोशब्दस्य प्रथमान्तपदघटितस्य 'गौ: शेते' इति बाक्यस्य ग़मनकर्तः शयनरूपार्थे वाधिते सति लक्षणाया: प्रसङ्गात्। अत औणादिकप्रत्ययघटितगोशब्दस्य न प्रत्ययघटितावयवार्थो पवक्षणीयः , अपि तु सानादिविशिष्ट एव रूपिः। स च रूपार्थश्च मुख्य एव, म "क्षणिकः! * साऽन्यपदार्थ शक्तिधा, तहणसंविज्ञानरूपाऽतगुणसंविज्ञानरूपा च। साहित्यस्य धान्यं यत्रेवम्भते इन्द्रे एकत्वं भवति-यथा धवश्चाश्वकर्णश्च द्वौ वृक्षविशेषौ। यदा तु
तु दो भदौ योगरूढ़ियोगिकरूनिश्चेति। तत्राद्यस्योदाहरणं पङ्कजादिशब्द: 'न यत्रैक विनान्यस्यास्ति शाब्दधोः', द्वितीयस्य त्वश्वकर्णादयः । चतुर्थ एवायमभिधाया भेद इत्यन्ये' अति रमगङ्गाधरेऽपि। (E) 'प्रकृतिः प्रत्ययश्चैव निपातश्चेति स विधा' इति तार्किकमार्गण विधा,
'क्रियावाचकमाख्यातमुपसर्गो विशेषकृत् ।
सत्त्वाभिधायकं नाम निपातः पादपूरणः॥' इति नेरक्तोक्तदिशा महाभाष्यकृतसम्मतमतेन चतु., 'कृत्तद्वितसमासैकशेघसनादान्तधातुरूपा पञ्च वृत्तयः' इति वा पञ्चधा अर्जाचोमवैयाकरणमरणिमनुसृत्य पदानां