SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २६६ सप्तमः किरणः। प्रतिलोमानुलोमौ श्लोको यथा मानसाररसाधारा साऽयन्ती वनमालिना। (८) (२) (७) (३) संललास महामोदा साऽखामाद-नि-साध्वमा ॥ (२) (३) (१) (७) (६)(५) (४) साध्वसानि दमाखासा दा मोहामसलालसम् । (१४)(८) (१३)(१०) ११)(१२) (e) नालि ! मानवतीयं सा राधा सार-रसा-नमा । ५३ महामानवती राधा सप्रति किं करोतीति एछन्ती मुखर्जी प्रति सखी प्राहमानसाररसाधारा मानस्य सारं रसं न धारयतीति तथा, यतो वनमालिना सहायतो गच्छन्ती (च) सती आशु शोध संललास, इणं गतौ शवन्तः । कोशी ! महामोदेनांसो दीप्तिर्यस्याः सा। आमादनिसाध्वसा पा सम्यक् मादेन सौरभमत्ततया मिसाध्वमा विर्भया मिशून्दोऽयं निषेधार्थो "यथा दीपो निवातस्थ" इतिवत् । अहं साधु यथास्यात्तथा असानि वर्त। यतो दमाश्वासा दमेनेवाश्वासोऽभूदित्यर्थः। ननु मा स्टया वादी: ताशमानव शौघमेवोपशमं न सम्भावयामीति वदन्ती प्रत्याह-असलाकसं यथास्यात्तथा जहों वितर्क मा दाः, किन्तु सलालसं यथास्यात्तथा वितर्क खायेत्यर्थः ! निश्चय प्रदलित्याह-नालोति। हे प्रालि ! सेयं राधा मानवती न किन्तु साररसेन श्रेष्ठरसेन बानमतीति सा। पचनं प्रकाशटीकाकुता सोमेश्वरेणोड़तमपोहियते-'यमकानुलोमतदितरचक्रादिभिदाहि। व्यभिधानमात्रमेतत् गडलिकाऽदिप्रवाहो वेति । 'क्रीड़ागोष्ठीविनोदेषु तमझेराकीर्थमन्त्रणे । परयामोहने चैव सोपयोगा: प्रहेलिका' इत्युपलक्षणमुखेन च तत्त्वोद्घाटनस् । शक्तिशतया इति-सा च शक्तिर्गोष्ठौगरिहाना कुतुकिना नृपश्रेष्ठानां खाम्यनुवृत्तिकृतविशेषेण सप्रका. शेति भगणाग्रिन्थेषलेखतः प्रतीयते, खङ्ग-चक्र-बाणादिरानखभासिद्धपदार्थानुकतिमिषाचावसीयते। 'अनेकधावत्तवर्णविन्यास: शिल्पकल्पना। तत्तत्प्रसिद्धवस्तूना बन्ध इत्यभिघीयते' इत्यमिपुराण (३४२ तमाध्याये ) असा कारशिल्पकल्पं पुरस्कारसचनम् । भगवतविषयमिति हत्वा यदेवामन सार्थकत्वसमर्थनं तत् भक्तवेधावकविसहृदयसार्थ शोभि एव । गर्भाचरादीनि तत्कालोपयोगौनि चित्राणि। याकार-गति खर-यन.स्थानातकगुप्त-प्रहेलिकाऽदिभेदैरा भूयान्विक्षर आकरतो ग्टग्यः। अवघामादितचतुर्णा प्रधुरतो लक्ष्यलक्षणानि । पद्मादिबन्धानां सद्रितग्रन्थेषु बहुशः प्रदर्शितत्वादिरलप्रायाविनखा पताका-गदा-गजबन्धमयान्यन परिशिरे दी। एषां शब्दालाराणां सर्वदेव बहुभि
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy