________________
२१८
पतहारकौस्तुभः । নানা জীনা মা: হ্মম যম য:।
रसाभिव्यक्तये नासौ शक्तिजप्तैः स केवलम् ॥ (ङ) चित्र नौरसमेवाहुभंगवहिषयं यदि। तदा किञ्चिच्च रसवद्यथेचोः पर्वचर्वणम् (च) ॥ २१४ कापत्र किच्चित् प्रदर्श्यते। प्रथमं प्रतिलोमानुलोमपादो यथा
(७) (१) (२) राधा साररसाधारा मारमाऽर-रमारमा ।
(३) (8) (६) (८) (३)
काशोदाररदाऽशोका सा ललास सलालसा ॥ ५० प्रतिलोमानुलोमश्नोको यथा
(२) (३) (४) (१) (६) (७)(८) (५) काऽधिदा सखभा राधे ! मानो माऽस्तु रमाधव । (१०) (१२) (११ (१) (१७)(१३.(१४) (१५) (१६)
वेधमारस्तु मा नो माऽधराभा खसदाऽधिका ॥ ५१ __ अथ चित्रकायटीका-सा राधा ललास । कौढशी ? सारस्समाधारयतौसि भा। मारेण कामेन मां शोभामाराति गृहातीति वा च, रमेव रमते इति रमारमा च सा । काशेन दीप्तमा उदारा रदा यस्याः सा। अशोका शोकरहिता। सलालसा स्पहावती । काऽधिदेति-हे राधे ! का नारी आधिदा मनःपौड़ादायिनी सती सखभा खभया खकान्त्या सह वर्तमाना भवति, अपि तु न काऽपौत्यर्थः। अतो रमाधवे श्रीकृष्णे मानो माऽस्तु, माने सति तस्याधिस्तवापि ग्लानिरिति भावः। नोऽस्माकं वेधमारो विधाननाश: क्रिया. नाशस्त माऽस्तु-विध विधाने घम । तथाऽधेरामा मन:पीड़ाया आभा खसदा खगताऽधिका माऽस्तु, सदट गतौ।
न खस्था सेत्यलं म्तमारणेन। समोभयवाच्यत्वेनास्याभिषामूलध्वनितो भेद इति प्रागेव सूचित ध्वनिकिरणविवरणे। श्लेषस्थले शब्दपरिवत्तिसहत्वोस हत्वयोधांसज्यत्तित्वप्राये उभयानारकल्पना न सम्प्रदायसम्मतेत्यलं पल्लवितेन । भाषान्तरेवेबंविधसभङ्गोषप्रसङ्गः सदूरपराहत इत्यस्यार्यभारतीयसाहितो वैशियनीवातुः। 'विलोले'ति सोकोऽयं किञ्चित भिन्नत्वेनान्यत्रोदाहृतः। अवार्थनेविवेचनं न क्रमप्राप्त मिति दिक्।
(च) नटानाति-संग्रहनोक इव भासमानेऽत्राप्रकतस्य बाहास्फोटवृथातजनगर्जनादिमयस्य नटनाटितकस्य सोऽत्प्रासाक्षेपः समुपभोम्यः शास्त्रसिद्धच्च । प्रकते रसोच्छेदकता प्राचीनैरपि स्वीकृता। दिग्दर्शनन्यायेन रसविवरणकृतां लोल्लटभट्टानां