________________
पदश्लेषो यथा
सप्तम: किरणः ।
२७
समराला रुषेवेयं राधिके ! सर्वदारुणा |
मतिश्च तव दृष्टिश्च समे एव बभूवतुः ॥ ४० कृष्णपचे बलवती दोषाकरपराङ्मुखी ।
समे ह तामसी रात्रिः सात्त्विकी च सतां मतिः ॥ ४=
वाक्यगतत्वेनायं समोभयवाच्यः । शब्दार्थश्लेषयोरयं भेद: - यत्र शब्दपरिवर्त्तनेनापि न श्लेषत्वभङ्गः सोऽर्थश्ल ेषः, अन्यस्तु सभङ्गाभगत्वाभ्यामेव शब्दश्ल ेषः । स चोक्तोदाहरणेषु, शब्दपरिवृत्त्यभावात् (ङ) ।
अर्थंश्लेषो यथा—
विलोलर्सफुल्लकदम्बमालः समुल्लसन्मज्जुलबर्हिबर्हः ।
1
अशेषसन्तापहरो जनानां कृष्णश्व मेघश्च सहो ज्जिहोते ॥ ४८ 'कदम्बा 'दिशब्दानां परिवृत्त्याऽपि न षत्वहानि:, इत्यथंश्लेष एव (ड)। अथ शब्दालङ्कार प्रस्तावे प्राप्तावसरतया चित्रकाव्यमपि दर्श्यते । तत्र यद्यपि - मानवत श्रीराधां प्रति श्रीकृष्ण ग्राह- समरालेति । साम्ये हेतुसाध - इयं मतिदृष्टिश्च सर्वदारणा सर्वस्मिन् काले दारणा सर्वदाऽरुणा च समराला दृष्टिपचे सम्यक् कुटिलेत्यर्थ:, यदुक्तम् मेदिनीकारेण 'व्यराजः कुटिले सर्जरसे सामनि दन्तिनी'ति । मतिपचे समरो युद्धं तत् व्यालातीति । कृष्णपक्ष इति - कृष्णपचे शुक्तातिरिक्तपदे भवत्पचे च । दोषाकरश्चन्द्रो दोषोत्पत्तिस्थानच्च । विलोलेति-माला सक्स मूद्दश्च । भारतीयसाद्दित्ये स्वतःस्फूर्त्तव स्वाभाविकीति सर्वत्रैवास्या श्रकुण्ठप्रसरः - परं गद्यकाव्ये - ध्वस्था भूयानुत्कर्षो लक्ष्यते । यत्रापि 'सर्वमत्यन्तगर्हित' मिति नीत्याऽतिवैदग्धीतो निकर्षोऽपि प्रासङ्गिकः प्रवृत्तः । पद्येऽप्यस्या विच्छिन्ति स्थूलशा प्रेत्येवं प्राचां निर्बन्धप्रकटर्न 'शेषः पुष्णाति सर्वासु प्रायो वक्रोक्तिषु श्रियमिति । भाषाश्लेषस्या परैरुक्ताद्भाषासमाखादलङ्कारात् स्वतन्त्रविषयता, पूर्वत्र भाषाभेदादर्थभेदोऽप्यानुषङ्गिकः, उत्तरत न तथेत्याभागात् । रुद्रटादिभिस्तूभयोर्भेदेऽङ्गीकृतेऽपि संज्ञाभेदकल्पः प्राचौनम तनियन्त्रितत्वात् कथमपि
परिहृतः । काव्यप्रकाशोक्त दिशा नाव तस्य तथा व्यतिरिक्तस्य लेशतः सूचनमपि । भाषाश्लेषे कचित् भाषासमेऽपि कष्टकल्पनाश्रय: दुष्करः परिहर्तु यथोदामे त्यादौ लक्ष्य । (ङ) 'सभङ्गः शब्दश्लेषः ग्रभङ्ग एवार्थश्शेष' इति प्रायोवादमपाकर्त्तुमुज्ञटादिकृतt सर्वस्वकृता कृताश्रयामाण्याश्रयिभावरूपां शब्दार्थोभयालङ्कार निर्देशव्यवस्थां दूषयितुचेयतरणिका । मम्मटादिभिर्विध्वस्ता समुद्रबन्धाद्यार्वाचीन निबन्धकुद्भिरुज्जीवयितुमिष्टाऽपि