________________
अलङ्कारकोस्तुभः । पत्र 'ईक्षणदेति दाए लवने, 'क्षणदेति डु दाञ् दाने, इति प्रकृतिभेदः । इटा' इति पुलिङ्गम्। 'इष्टे'ति स्त्रीलिङ्गम्-इति लिङ्गभेदः। पुन'रिटा' । इति बहुवचनं, 'इष्टे' त्येकवचनं, तेन वचनभेदः । “विधा" वितीकारोकार..
सारूप्ये वर्ण भेदः। “तुदन्ती"ति शट प्रत्ययः, “तुदन्ति' इत्याख्यातप्रत्ययः, तेन प्रत्ययभेदः । 'हरित' इति पञ्चमी, 'हरित' इति जस्, तेन विभनिभेदः । भनेनैकेन षड़ भेदाः प्रदर्शिताः । पुनरपि भयन्तरण लिङ्गवचनभेदं दर्शयति
लीलाऽम्भोरुहगचिनी रतिरणक्रीड़ामोद्गारिणी निद्रोदभेदविलासिनी ववशताऽसङ्कोचसञ्चारिणी। अन्योन्यप्रणयप्रकाशन विधावन्योन्य संवादिनी
राधाया नयने हरेरपि तनुः क्षेमं विधत्तां तव (11) ॥ ४५ भाषाम्नेषो यथा-(घ).
उहामकामकण्डू लकरमण्डल चण्डिमा !
कालिन्दीकुञ्जरी धत्ते विहारं वारिमञ्जुलम् ॥ ४३ लोलाऽम्भोरुति-राधाया नयने तव हेम विधत्तां कुरतामिति परस्मैपदस्य हिवचनं, तथा हरेरपि तनुश्च तव जेमं विधत्ता मित्यात्मनेपदसैकवचनम्, घाम् धातोरुभयपदित्वात् । नयनयोस्तनोश्च विशेषणान्याह-लीलेत्यादि। स्ववशतेति-नेत्रपक्षे या श्रीकृष्ण निष्ठवशीभूतता तस्या असङ्कोचो विस्तारस्तस्य सञ्चारिणी, तनुपक्षे खकर्त का या जरानिष्ठवशीभूतता तस्या इत्यादि। ___ भाषाश्लेषः शौरसेन्याः श्लेष:। उद्दामेति- संस्कृतपक्ष: सुगमः। प्राकृतपक्षे-हे चद्धि ! हे कोपने ! कालिन्दीकुमरोधसस्ते (घ) जुलं युगलं इन्दशो विहारं वारिमं वारयिष्ये। कथं वारयिष्यसीत्याह-डलकरमं प्रस्तुतं कर्म मा डल मा डल प्रस्तुतानु. सारि कर्म कुर्वित्यर्थः। प्रस्ततकर्म कीडशम् ? उद्दामकामकम्। 'कालिन्दीकुमरे'ति 'उद्दामकामे ति पक्षयेऽपि समानार्थत्वात् भाषासमावेपाः, अन्यत् सर्वमर्थभेदाभापालेघ इति। भरतेन 'हास्यष्टङ्गारयोः खरितोदात्तं वीररौद्राङ्गतदात्तखरित'मित्यादिकया दिशा प्रतिपादितस्थितिकोऽपि काये स्वरभेदप्रसङ्गः प्रकृतेऽत्राकृत इत्यलं दुर्विदग्धप्रोटिप्रकटनेन । एवं स्थिते एकमेवाकारमाश्रित्य वर्तमानस्य पदघटकावयविनो भिन्नार्थत्वप्रकटने वाच्य निष्यन्तेऽस्मिन्नभिन्नरूपेण भिन्ना इति कृत्वाऽस्यालङ्कारस्थ श्लेघसंज्ञा। अलङ्कतिरियमार्य
(11) "विधत्ता भुवः" इति (क) (ख) पुस्तकयोः पाठः ।