________________
४८
अलवारकौस्तुभः । . मनोन्मग्नतयालमैं रिव भृशं लावण्यवायोजले
केयं केलिकलानिधिः सुवल ! मे चेतो हरत्यङ्गकैः (म) ॥ १ अत्रोत्कीर्णादीनां लाक्षणिकानां पदानां व्यङ्ग्य गूढ़तया प्रकाशते । तथाहि-'उत्कोणे'ति निम्माणविशेषः, 'चित्रिते'ति नानावर्णत्वात् करचरणनयनभूलतादिषु ये वे वर्णास्तै चित्रितत्वं, 'नवोद्भिन्ने' त्यङ्गुरत्वारोपण कोमलत्वं, 'उद्य यःकुन्दे'ति सुवलितत्व', 'स्मरकलाशाणे'ति स्मरकृतशाततया चेतो. भेदकत्व', 'मग्नोन्मग्न तयेति लावण्याधिक्यम् । इदन्त्वस्पष्टमेव । अगूढ़ यथा
लीला बिलासमहुरिमगरिमा श्राहीर अकुमारित्रागां ।
का हाणुराअगरुणा बिअड्ढभाअं पढ़ाइदो झत्ति ॥ २ अत्र पाठित इत्य गूढ़व्ययम् !
अथ का नाम व्यञ्जनेति व्यञ्जनालक्षणमाह. नाद्रियत इति-तथाच गठ्यङ्गया व्यक्तयङ्गेति दिविधेव लक्षणा (म)।
हे मुवल । कयं कलिकलानिधिरङ्गव में चेतो हरति । कथम्भते? उत्कीर्णेरिव उकोर्णत्वमस्त्रेण वईकिकृतकाष्ठादि पुत्तलोनां निम्माणलौष्ठवातिशयः, तेनाङ्गस्य निर्माणविशेषो ध्वनितः। उद्याय.एव कुन्दः 'कुंद' इति प्रसिद्धस्तव धर्मि प्राप्तः। समरस्य कलारूपे शाणे 'खरात्' इति प्रमिद्धे निशातिस्तौक्षणीकृतः, तेन कन्दर्पकृततीक्ष्णत्वेनाङ्गस्य चेतोभेदकत्वमानौतम्। लावण्यरूया या वापौ दोर्घिका तस्या जले शमतिशयेन मनोन्मग्मतयालस: शोभमानैः। अनेन लावण्याधिकं ध्वनितम्।
लोलाविलामेति-लोलाविलासमधुरिमगरिमा ग्राभोरकुमारिकायाम्। कृष्णानुराग गुरुणा विदग्धभाब पाठितो झटिति ॥ विदग्धभावं वैदग्धाम्। पाठिता इति-तेन श्रीकृषाप्रेयसीप वैदग्धयादिकं सब शोधमयत्नेनैव स्वयं प्रकाशितमभूदिति यक्तयङ्गाम्।
(म) ग्रन्थक्वत्कृतविधाविभागो मम्मटमतमनुसृत्य । हत्ती 'गतयङ्गोह नाद्रियत' इति ग्रन्थक्षता वयमेवाभिहितत्वात टतीयस्य भेदस्यापरिगणनं कृतं टोकाकृता, तच्च दर्पणादिदर्शितभागसारवत्ताभिप्रायमिति प्रतिभाति । ___(य) 'बाराद्राधां वीक्ष्य सवजमेतदाह कृया:' इति माहित्यकौमुदीटीकायाम् (२.८ । 'अङ्गक रिति 'क' प्रत्ययेन वालाया वयःसन्धिमारूपाया वा राधाया वर्णनमियुग्नेयं भवति ।