SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ हितीयकिरणः । ४८ अभिधालक्षणाक्षेपतात्पर्याणां समाप्तितः । व्यापारो ध्वननादियः शब्दस्य व्यञ्चना तु सा (र) ॥ २९का 'गङ्गायां घोष' इत्यत्र 'गङ्गा'शब्दः प्रथमं वाचकत्वेनाभिधात्तिकः, अन्यथान्वयाभाव एव न स्यात्। अनन्तरमभिधासमाप्तौ लक्षणामाश्रित्य तटं लक्षयति । तदनन्तरं लक्षणासमाप्तौ व्यञ्जनामाश्रित्य शैत्यपावनत्वादिकं प्रयोजनं व्यनक्ति । लक्षणायाः सव्यङ्गयाव्यङ्गयतया निरूपितत्वात् सव्यावलक्षणैव व्यञ्चनाजननी, "प्रयोजनेन सहित लक्षणीयं न लक्षयेत् (15)। Kavyaprakasa II. ज्ञानस्य विषयो ह्यन्य: फन्तमन्यदुदाहृतम् ॥" .. अभिधेति-समाप्तित इति-अभिधादिनन्यवोधसमाप्तपनन्तरं ध्वननादिर्ध्वन्धर्थवोधस्यादिः कारणं यो यापारो वृत्तिविशेष: सा शब्दस्य यन्मनेत्यर्थः । 'तत्पदं कुबचिदुद्देश्यलिङ्ग कुचिच्च विधेयलिङ्गं राहातीति नियमेनान विधेयलिङ्गग्रहणात् 'सेति खोलिङ्गम। अन्यथेति-अन्यथा लक्षणास्थले प्रथमतोऽभिधाजन्यवोधस्याखोकारोन्वयाभावो लक्षमावौनमन्वयानुपपत्तिनं स्यात्-प्रथमतोऽभिधया गङ्गापदार्थ घोषपदार्थस्यान्वयानुपपत्ति ज्ञानादेव लक्षणाया: प्रवृत्तिः, अतोऽभिधाया अभाव लक्षणेव नास्तीति भावः । ननु यानया याशार्थबोधो भविष्यति ताशार्थबोधो लक्षणयैव भविष्यति, अलं ध्यञ्जनायाः खतन्वत्तित्व स्त्रीकारेणेत्याह-लक्षणाया इति । लक्षणा हि दिविधा- व्यङ्गासहिता यङ्गाहितेति च । तव यङ्गसहितैव लक्षणा यञ्जनाजननी यानात्तिजन्यज्ञानोत्पादिकति पूर्वपचः। तत्र समाधानमाह-प्रयोजनेन शेत्यपावनत्वेन सहित लक्षणीयं तीरं न लक्षयेत् म लक्षणजन्यवीधविषयो भवेत्। अभिधाया निवृत्तानन्तरमन्वयानुपपभिचानादाथा लक्षणायाः प्रवृत्तिस्तथा लक्षगाया नित्तानन्तरमहो अनेन विशेषदर्पिना गङ्गातीरे घोष इत्यनुका 'गङ्गाया घोध' इति प्रयोगः कथं कृतः ? तस्मालक्षणायङ्गा प्रोत्यपावनत्वादिकमेतदभिप्रेतं भविष्यतीति (र) ताकि के कैश्विद्यञ्जनाया: स्वतन्त्रवृत्तित्वं न खोक्रियते । व्यञ्जना शाब्दी पार्थो चति विधा। सा च पुनरभिधामूला लक्षणामूलेति भेदेनापि भिना। अब कारिका शान्द. यमनाया एव परिग्रहः। नैयायिकरभिधामूलाया यमनायाः कचिदभिधायर्या कचित तात्पर्यवृत्ती, लक्षणामूलाया: शान्दयञ्जनाया लक्षणायावान्तर्भाष: स्मयते। तन्मतखडनपडतिन मूलग्रन्थ एव सस्पटा। अधिकस्तु लषणामूलशाब्दयमनास्थले एष युक्तिवन्धो (15) 'लक्षणीयं न युज्यते' इप्ति सव्वं चैव मुद्रितकायप्रकाशपुस्तकेषु पाठः । विपक्सपनीतमनन् पद्यं ग्रन्थकतोदात्त, पतो न किल तत्त्वतो वैलवस्थम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy