SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः इत्युक्तेः, 'शब्दबुद्धिकम्मैणां विरस्य व्यापाराभाव' इत्युक्तेषाभिधालचणयोरुपची त्वात् श्राकाङ्क्षादिमत्पदकदम्बस्य वाक्यत्वे वाक्यार्थस्यैव तात्पय्यार्थत्वे वाक्यं विनाप्येकस्य च पदस्य पदांशस्यापि व्यञ्जकत्वेन ध्वनिकाव्याङ्गीकृतेस्तात्पयार्थस्याप्यनादरात्, व्यज्ञ्जना नाम तुरीया वृत्तिरङ्गीकार्येव । परामर्शादयञ्जनात्ता शैत्वपावनत्वादिवोधो भवति, नत्वेकस्मिन्नेव क्षणे लक्षणया शैत्यपावनत्वादिविशिष्ट तौरवोधः सर्व्वेषामनुभवसिद्ध इति भावः । यत्रार्थं प्राचीनानां सन्मतिमाह - ज्ञानस्येति श्रभिधालक्षणाजन्यज्ञानविषयः प्रवाहतीरादिरन्यो बङ्गप्रार्थी 1 फलं व्यङ्गप्रार्थशैत्यपावनत्वादि अन्यदभिधालक्षणयोरविषय उदाहृत प्राचीनैरिति शेषः । ननु 'गङ्गायां घोध' इत्यत्वाभिधालक्षणाभ्यां प्रवाहातीरवोधानन्तरं 'गङ्गा' पदात् ( 16 ) पुनर्ल्लक्षणयैव शैत्यपादानत्वादिवोधो भवतु, किं यञ्जना स्वीकारेणेत्यतः प्राचीनानां वचनान्तरमाह - शब्दबुद्धीति । वाश्व निकलाक्षणिकशब्दादीनां विरम्य ग्रभिधया लक्षणया वा सलच्छन्दवोऽमुत्पाद्येत्यर्थः व्यापाराभावः पुनरभिधया लचण्या वा अर्थान्तरवोधे सामर्थ्याभाव:, किन्तु स्वतन्त्रयञ्जनावृत्त्या अर्थान्तरवोधे सामर्थ्यमस्तीति भावः । तथा च याङशत्ता सकृच्छान्दवोधो नास्तावृत्त्या पुनस्तत्पदजन्य शाब्दबोधो नोत्पद्यत इति सिद्धान्तः । उपचीयत्वात् - शैत्यपावनत्वा दिवोधेऽप्रयोजकत्वादित्यर्थः । ननु लचणातिरिक्ता या तात्पय्यैवृत्तिस्तयैव प्रौत्यपावनत्वादिवोधो भवतु, कथं यञ्जनायाः स्वतन्त्रवृत्तित्वं स्वीकर्त्तव्यम् ? तत्राह - ग्राकाङ्गादीति । व्याकाङ्गायोग्यताल क्तियुक्त पदसमूहात्मकत्वं वाक्यत्वं, तादृशवाक्यार्थत्वमेव तात्पर्यत्वं, वस्तादृश वाक्यार्थस्यैव तात्पर्य्यार्थत्वे सिद्धे यत्रैकपदस्य पर्दाशस्य वा ध्वन्यर्थवोधकत्वं तत्रैकपदस्य तात्पर्यवृत्तेरसम्भवादयञ्जनायाः स्वतन्त्रवृत्तित्वं वीकरणीयमिति । तुरीयेति - ग्रभिधालक्षखातात्पर्य्यतिरिक्ता चतुर्थी वृत्तिर्यञ्जना त्यर्थः । ५० यदेकत शब्दे एकस्या लक्षणायाः खीकारात् परं तस्मादेव शब्दात लक्षणान्तरस्य कल्पने हेत्वभावः, प्रयोजनपरम्परावन्धेऽनवस्थापातश्च । यदाहम्र्म्मम्मटभट्टाः स्वग्रन्थे— नाभिधा समयाभावात् हेत्वभावान्न लक्षणा । तथा च - लक्ष्यं न मुख्यं नाप्यत्र वाधो, योग: फलेन नो । न प्रयोजनमेतस्मिन्, न च शब्दः स्वलद्गतिः ॥ व्यपरचेतत् एवमप्यनवस्था स्याद् या मूलतिकारिणी । वैयाकरणैः स्वीकृता 'च' 'वा' प्रभृतिनिपातानां द्योतकतापि व्यालङ्कारिकैरुपस्थापिताया वाञ्जकतायाः समकश्चेत्यलभतिविस्तरेण । प्रतीचैरपि काव्यतत्त्वविद्भिः व्यञ्जनात्मक व्यापारस्य ( 16 ) 'पट' इति (क) (ग) (घ) पुस्तकेष. 'पदे' इति (ख) पुस्तके च अनादरणीयः पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy